SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ** * विनयः सुव्रताचारो गुरौ धर्मोपदेशके । शुश्रुषा प्रणतिश्चाज्ञामाननं मृदुभाषणम् ॥१॥ विवेको जिनपूजादौ मनोवाकायशोधनम् । सुसंगस्त्वेष यो धर्ममित्रेण सह संगमः ॥२॥ सुतत्त्वं च जिनाख्यातं तत्त्वश्रद्धाननिश्चयम्। लोकोत्तरगुणैरेवं भवेल्लोकोत्तरं सुखम् ॥३॥ तथा चाहअत्याहारस्तथायासःप्रजल्पोऽनियमग्रहः। लोकसंगश्च दैन्यं च षभिर्योगी विवर्जितः॥४॥ क्रियायां भवेद्योगी वागुच्चारणमात्रतः। कुतः कस्याह्वयेनैव चारित्रं न हि सीदति ॥५॥ भूपितोऽपि चरेद्धर्म यत्र तत्राश्रमे रतः। समः सर्वेषु भूतेषु न लिंगं तत्र कारणम् ।।६।। ___ पुनरपि कुबेरोऽवदत्--' भगवन् को देवः ? को गुरुः ? को धर्मः ? ' गुरुरेवं प्राह-"महानुभाग त्वं शृणुवीतरागो जिनो देवो रागद्वेषविवर्जितः। हतमोहमहामल्लः केवलज्ञानदर्शनः ॥१॥ सुरासुरेन्द्रसंपूज्यः सद्भतार्थप्रदेशकः । कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ॥२॥ द्रव्यपूजा जिनेन्द्रस्य गन्धपुष्पाक्षतादिभिः । तथा तद्विवपूजादो कर्तव्यं द्रव्ययोजनम् ॥३॥ GlobeSTUSHARA*** * *****S For Personal & Private Use Only www.jainelibrary.org sain Education international
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy