________________
चरित्र
८१॥
COMCAMARACCACOM
कार्षीः, त्वत्पुत्रो.मया व्यापादितः, अतो हेतोर्मम वित्त जीवितं च गृहाण" । नृपतिरिदं निशम्य हृदि संशयितः । तावन्मंत्रिपत्नी समागत्यैवं व्यज्ञपयत्–'स्वामिन् मया मद्दोहदस्यार्थे त्वत्पुत्रस्य वधः कृतः । तदा नृपः किंकर्तव्यतामूढः शून्य इवाभवत् । ततो मंत्री समागत्य कंपमानांग इवावदत्-“देव पत्नीमित्रयो पराधः। मदीयपीडया स्वमपराधं कथयतः। इदं दुष्कर्म मया समाचरितं । मया दुर्मतिना कुमारो निहतः । मम योग्यं दंडं कुरुष्व" । तदा नृपतिना विमृश्योक्तं-"मित्र तदा विपदि धात्रीफलानि नार्पयिष्यस्तर्हि स्वाहा क्व राज्यं ? क्त सुतः १ क्व परिच्छदः १ तव को दंडः ?" | मंत्र्याह-'प्रभो पुत्रहनने मइंडो युक्त एवं'। नृपेणोक्तं-'एव चेत्तर्हि त्रयामलकमध्यादकामलकं वलितं ' । अमात्येन नृपस्य निश्चय ज्ञात्वा निजानरान् प्रेष्य नृपांगजमानाययत् । प्रधानेनोक्तं-“हे स्वा
मिन् कुमारेण सह त्वं चिरकालं राज्यं कुरु । राजसुखं सुंक्ष्व" । तदनन्तरं नृपो भूषितांगं स्मितमुखं ललमानं तं सुतं दृष्ट्रा सवि&| स्मयो हर्ष प्राप । राज्ञोक्तं - 'किमेतत् ? । मंत्री लोकसमक्षं पितुरादेशादारभ्याखिलवृत्तान्तमाख्यातवान् । राजा तनिशम्य भृशं ||
सत्स्वभावतो लज्जितः । मंत्रिणं करे कृत्वा सस्नेहमब्रवीत्--" त्वं मम बन्धुः, तवोपकारं कथमपि नो विस्मरेयं, त्वं निश्चितमनाः सु
खेन तिष्ठ, सौख्यं भुंक्ष्य"। ततोऽसौ सुस्वामिसुकलत्रसुमित्रजं सुखं लब्ध्वा सुखमन्वभूत् । ततो भूपसचिवौ सत्संगतत्परौ राज्यं भु| क्त्वा सद्गुरोधर्ममासाद्य पर्यन्तेऽनशनं प्राप्य दिवं गतौ ॥
॥ इति प्रभाकरदृष्टांतः ॥ इत्थं तदुपदेशं निशम्य कुबेरः प्रतिबुद्धो गुरुमुवाच-"हभगवन् स्तोकाक्षरैः पुनरपि घनं धर्मस्वरूपं समीहितं समा| दिशतु । गुरखोऽप्यूचुः-'महाभाग तचं त्वं शृणु । तथाहि--
॥८१ ॥
Education
For Personal & Private Use Only