________________
अथ राज्ञः सुतः सालंकारः पञ्चवर्षीयो नृपमन्दिरात् क्रीडार्थ नित्यं प्रधानगृह समाधान । अथैकदा म्बस्वामिपरीक्षार्थ तं || | कुमारं सानपानं सयामिकमेकान्ते गोपयामास । तथा नृपस्य भोजनवेला जाता । कुमारी नेक्ष्यते । सर्वत्र विलोकयामास | याव| क्वापि न लब्धस्तावत् शोकव्याकुलो राजाऽधोमुखीभूय तस्थिवान् । मनसि दध्यो-'कुमारो मंत्रिमन्दिरं गतः, ततः पश्चान्न दृष्टः। जा इदमसंभाव्यं किं संभाव्यते ? ' । रजलोकः समग्रोऽपि शोकाकुलो जातः । प्रभाकरो मंत्री विषण्णवदनः स्वगृहेऽस्थात, राजसभायां न 1 गतः । तदा मंत्रिपत्नी पतिं पप्रच्छ-'भो अद्य राजकुले कथं न गतः ?' । ततोऽमात्यः सदुःखमिवावीत-"प्रिये भूपतेरात्ममुखं ।
दर्शयितुं न शक्नोमि, येन मया पापबुद्धिना तादृशो नृपपुत्रो जघ्ने" । ततः सा संभ्रान्ता जगौ-'स्वामिन् किमिदं जल्पसि?' । पुनहस्तेनोक्तं-'एतन्मया कृतं' । तेनेत्युक्ते सा पुनरवोचत्-'इदं कथकारं?' | सोज्वोचत्-"त्वया गर्भानुभावेन गतदिने पलं प्रार्थितं ।।
मयाऽन्यत्र पलं न प्राप्तं । तस्मादेष नृपांगजो व्यापादितः । तन्मांसं तवार्पितं । त्वया च भक्षितं । त्वमोहान्मयेदृशं कर्म कृतं"।। तच्छत्वा साऽवदत्-" स्वामिन् धैर्य कुरु । अहं नृपस्य प्रत्युत्तरं दास्ये । यूयं गृहमध्ये एकान्ते तिष्ठत"। अत्रान्तरे भतमित्रस्य बसन्तस्य गृहे गत्वा तत्सर्वमाख्यातं । सोऽपि विमृश्य धैर्य कृत्वाऽब्रवीत-" अयि सुन्दरि मा भैपीः । अहं म्बजीवितन धनेन च
| निमित्रस्य विपदं रक्षाम्येव । यतः18 क्षीरेणात्मगतोदकाय सकला दत्ता निजा ये गुणाः क्षीरे तापमवेक्ष्य तेन पयसा ह्यान्ना कृठानो इतः । गन्तुं पावकमुन्मनास्तदभवद् दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां पुनस्वादश ॥१॥
इति निश्चि-योत्थाय राजकुले गत्वा नरेश्वरं नत्वा वसन्ताख्यः कृताञ्जलिः सावष्टंभं व्यजिज्ञपत्-" नरेन्द्र विकल्पं मा।
44450525025-SAR
JainE
For Personal & Private Use Only
www.jainelibrary.org