SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ *- ८०॥ सोत्प्लुत्य वेगतो गन्तुं प्रवृत्तौ । तावता नृपेणोक्तं-'भो भृत्याः शीघ्रं धावत' । एवं जल्पतस्तस्य तौ हयौ शीघ्रगत्या चलिती। | तो नृपामात्यो क्षणाददृष्टौ जातौ । यथा यथा नृपामात्यौ वल्गामाकर्षयतः तथा तथा तो तुरंगमा शीघ्रगत्या गच्छतः । तस्मिन प्रस्तावे || चरित्र महाटव्यामामलकीतरोरधो गच्छताऽमात्येनामलकत्रयमात्तं । तदनन्तरं तो दूरं गतौ विलक्षीभृतो वल्गां मुमुचतुः । तावदश्वो तत्रत्र संस्थितौ । नृपामात्यावुत्तीर्णी । वाजिनौ प्राणमुक्ती जातौ । क्षणमेकं तयोः खेदं धृत्वा तरुच्छायायां स्थिती नृपस्तृपया पीडितो मनस्येवमचिन्तयत् “पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढः पाषाणखंडेषु रत्नसंज्ञाऽभिधीयते ॥१॥ ध्रुवं सत्यमिदं वाक्यं यत्पर्याणे तनौ च मे । सत्स्वप्येतेषु रत्नेषु तृष्णा शाम्यति नाधुना ॥२॥", नृपोऽमात्यमुवाच-'तृपया ममासको यान्ति' । तदा व्याकुलो मंत्र्युवाच 'स्वामिन् तव तृषां वारयामि' इत्युक्त्वैकमामलकं ददो। नृपस्तद्भक्षणेन क्षणं स्वस्थो जातः । मुहूर्तानन्तरं भूयस्तापार्दितः प्राह-' भी मंत्रिन् पुनस्तथैव संप्रति मां तृष्णा बाधते, | | यथा नूनं न जीव्यते' । इति वदन् मूछी गतोऽपतत् । मंत्रिणाऽऽशु द्वितीयामलकं दत्वा पुनर्नुपः सज्जीकृतः । एवं तृतीयवेलाया-12 मप्यामलकमर्पितं । N८०॥ इतश्च पृष्ठे पदानुलग्नं सैन्यमागतं । अग्रेसराश्ववारेस्तौ दृष्ट्वा जयध्वनिश्चक्रे । तदा मंत्रिणोचे-'भो भटास्तावनीरमानीयता'। 5 ततस्ताघुटय तदानीतं । जलाहारसंतुष्टो महीपतिः सज्जीचके । राजाऽथ सपरिवारो निजं नगरं जगाम । सामन्तनागराः पुनार | राज्ञो जन्मोत्सवं चक्रुः। AKARSE R100% in Education International For Personal & Private Use Only iw.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy