________________
प्रसन्ना दृग् मनः शुद्धं ललिता वाग् नतं शिरः । सहस्रार्थिष्वियं पूजा विनापि विभवं समा ॥ | १ ||
कुमारस्तं प्रभाकरं पप्रच्छ-'कुतः समागतः १ का यास्यसि १ क्व कार्य ? ' प्रभाकरेणोक्तं- 'देशान्तरादागतः पृथिव्यां कौतुकविलोकनार्थं निर्गतोऽस्मि । ततो राजपुत्रेणोक्तं- 'महाभाग किं भ्रमसि ? मदन्तिके स्वस्थमनास्तिष्ठ ' । नृपसूनुनेत्युक्ते प्रभाकरस्तत्र तस्थौ । पुरमध्ये तेन सार्धं स गतः परस्परं मित्रत्वं जातं । प्रभाकरश्चिन्तयति - “ अस्याहो चातुर्य, अस्याहो मधुरं वचः, अस्याहो नववयस्यौचित्यं, अस्याही स्वच्छं ज्ञानं । यतः
atest मधुराः केपि द्राक्षावत् केऽपि चूतवत् । विपाके न कदापीन्द्रवारुणी फलवत्यहो ॥ १ ॥ आकृतौ हि गुणा नूनं सत्यीभूतमिदं वचः । यस्यैव दर्शनेनापि नेत्रं च सफलीभवेत् ॥ २ ॥
तदस्य सेवयाऽधुना प्राक् कुस्वामिसंगजं दोषमलं क्षालयामि " । इति निश्चित्य तस्य सेवां करोति कुमारार्पित वासवेश्मनि निवसति सुखेन | उत्तमप्रकृतिस्थैर्यगांभीर्यविनयान्विता सुप्रभानान्मी गेहिनी कृता । तत्र महेभ्यः परोपकारतत्परः सर्वजीवदयापरो वसन्ताख्यो मित्रं कृतः । सुखेन कालं निनाय ।
1
इत गनि विपन्ने गुणसुन्दरो राजाऽभृत् । प्रभाकरों मंत्री जातः सर्वकार्यकर्ता । तस्य नृपस्य प्रजां पालयत एकदा जात्यतुरंगमा दोकनी कृतौ । तो सल्लक्षणधरों, परंतु विपरीतशिक्षितौ । तयोस्तत्स्वरूपमजानन्नृप एकस्मिन् हये स्वयमारूढः द्वितीयेऽमात्यमादिशत् । तां नृपामात्या सपरिवारों पुराद्बहिर्गता । क्षणं वाहयित्वा तयोरश्वयोर्वेगं ज्ञातुं नृपामात्यो कर्कशं प्रहारं चक्रतुः । ततः सह
Jain Education Internationa
For Personal & Private Use Only
**এ64এ66
www.jainelibrary.org