________________
क्व गच्छामि ? इत्युदासीनवृत्त्या जन्म निर्वाह्य पर्यन्ते पुत्रमाकार्यदमभाषत-" वत्स यद्यपि तव मद्वाक्येऽनास्था, तथाप्येकममं श्लोकं न्वं | गृहाण । एतन्मे कथनं कुरु"। तेनोक्तं-" करिष्याम्यहमेवेति" । पित्रा श्लोकः कथितः । तथाहि---
कृतज्ञस्वामिसंसर्गमुत्तमस्त्रीपरिग्रहम् । कुर्वन्मित्रमलोभं च नरो नैवावसीदति ।।१।। व्याख्या यः प्रभुः कृतमुपकारं जानाति, तस्य प्रभोः सेवा कार्या। कुलजा स्त्री भार्या कार्या । निर्लोभं मित्रं कार्य । एभित्रिभिः || प्रकारैर्नरो नावसीदति । इति ॥ १॥ द एतच्योकं गृहीत्वा द्यूतस्थाने जगाम । तावन्मित्रेणागत्योक्तं-" भोः प्रभाकर तव पिता विपन्नः। अथ मया किं कर्तव्यं ? " | है| इति श्रुत्वा प्रभाकरो मित्रमूचिवान्-" नाहं जाने किंचित्, यत्कृत्यं भवति तच्चयैव कार्य" । तत्तथा कृते शोके निवृत्ते पित्रादिष्टं
श्लोकं विभावयन् “पित्रा यदादिष्टं तद्विपरीते किं स्यात् ? विलोकयामि" इति संचिन्त्य परदेशं प्रतस्थिवान् । मार्ग वजन् सिंहाभिधानं ग्रामपतिं श्रुत्वा कृतघ्नं तुच्छप्रकृति स्तब्धं तमाश्रयत् । तस्य सेवां चक्रे । तेन तस्यैका दासिका सदाधर्मा नीचा रूक्षाज्ञाना| गृहे गृहिणी कृता । तथा तत्रैव वास्तव्यो निर्दाक्षिण्योऽर्थकलुब्धो लोभनन्दिनामा वणिक् मित्रं कृतः । तत्रैव स स्थितो राजसेवां | चकार । तेन स्वपराक्रमेण स्वबुध्ध्या च नृपस्य भांडागारो वर्द्धितः । तेन दास्या बहूनि वस्त्राणि आभरणानि च कारितानि । सा च बहु बहु संतोषिता । लोभनन्दी निःस्वोऽपि महर्द्धिः कृतः । अथ तस्य सिंहनृपस्य पुत्रादप्यधिको मयूरकोऽस्ति । स म्वकीयो-161 संगे लालितः पालितः पोषितो भूषितश्च । एकदा प्रभाकरस्य दास्या भार्याया गर्भानुभावतो मयुरामिषस्य दोहदो जने तदा तेन
in Education International
For Personal & Private Use Only
www.jainelibrary.org