SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ किं जातेहुभिः पुत्रैः शोकसंतापकारकैः । वरमेकः कुलालंबी यत्र विश्रम्यते कुलम् ॥ २॥ एकेनापि सुवृक्षण पुष्पितेन सुगन्धिना । आमोदितं वनं सर्व सुपुत्रेण कुलं तथा ॥३॥ एकेन शुष्कवृक्षण दह्यमानेन वह्निना । दह्यते तद्वनं सर्व कुपुत्रेण कुलं तथा ॥४॥ किं चधनाशा धातुवादेन जीविताशा रसायनैः । गृहाशा पण्यनारीभिर्मतिभ्रंशास्त्रयो नृणाम् ॥५॥ इत्यादिशिक्षया शिक्षितोऽपि हसित्वा सुतस्तातमाह-" आम तात पठितेन किं ? पठित्वा को दिवं गतः १ यतः बुभुक्षितैर्व्याकरणं न भुज्यते, पिपासितैः काव्यरसो न पीयते ।। न च्छन्दसा केनचिदुध्धृतं कुलं, हिरण्यमेवार्जय निष्फलाः कलाः ॥१॥ 155AMRAKAR विगुणमवि गुणड्ड रूबहीणं वि रम्म, जडमवि मइमंतं मंदसत्तं पि सूरं । अकुलमवि कुलीनं तं पयंपति लोआ, नवकमलदलच्छी जं पलोए पलच्छी ॥२॥ एवमुल्लंटवचनस्तस्य पिता विलक्षश्चेतस्यचिन्तयत्-" अयं च मत्पुत्रो भूत्वा निर्गुणः कुलकलंकरूपः कुशीलः । किं करोमि ? in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy