SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ +58 रोषितोऽन्यान् छात्रान् विसृज्य पुत्रं बहिः समाकृष्योक्तवान्-" समुद्रसमं शास्त्रं तरित्वा गोपदोपमे श्लोकेऽस्मिन् सुगमार्थे किं भवान्मूढो जातः ?" । ततः सुतोऽप्याह-" आम तात भवद्भिर्वित्तस्य गतित्रयं वर्णित, तत्तु मम न पूर्यते । वित्तस्य गतिद्वयी चास्ति, एका दानं द्वितीया नाश एव । यत्तु भुज्यते स एव नाशः । यत आह आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः । गतिरेकैव वित्तस्य दानमन्या विपत्तयः॥१॥ तच्च सर्वोत्तम पात्रे देयं धर्माय दुःखिते । याचके कीर्तिधोषाय स्नेहपोषाय बन्धुषु ॥२॥ भृतादौ विघ्ननाशाय वैरघाताय वैरिषु । औचित्येन नृणां दत्तं न दानं क्वापि निष्फलम् ।।३॥ | भोगेन केवलं सौख्यमैहिकं कास्निकं भवेत्। लोकद्वयविनाशाय तस्य नाशस्तु निश्चितम् ॥४॥ तन्निशम्य विचारचतुरोऽमात्यो हृदि प्रमोदं वहन् महीभुजे तत्सर्वमाख्यातवान् । नृपोऽप्याह-“भो भद्र एतस्य हृदि विवकरविरुद्गतः । असा तब मम च मनोरथं पूयिष्यति । अहो एतस्य विचारगांभीर्य, अहो चातुर्य, अहो अद्भुता मतिः, उपाध्यायं शायं चातिक्रम्य यः प्रवतते । एतस्य ज्ञानं समुन्मीलितं । अथ तं छ.नं गजेन्द्र समारोप्येहानय"। इत्यादिश्य नृपः स्वहस्तिनं पग्विारं च प्रपीत । नामोऽपि स्वगृहे गत्वा निजस्वजनानमेलयत् । अथ कारितशृंगारं कृतकौतुकमंगलं हत्यारूढं महा नृपौकमि मुन निन्ये । नृपोऽपि तस्योत्संगे निवेश्य तस्य सत्कारमकरोत् । तस्य सुमतिरित्यभिधानं कृतं । " अहो तब सर्वत्रैव गतिः । अहो त्वया भांडागारेऽन्तःपुरेऽपि सर्वत्रैव राज्यमध्येऽपि क्रीडाय गन्तव्यं" इति संमान्य विसर्जितवान् । राजा सर्वत्रास्व in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy