SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ | सोऽप्यमात्यो देवीं नमस्कृत्य स्वगृहं गन्तुमुद्यतः। अथ तस्य द्वितीया स्त्री पण्यनारी परिग्रहेऽस्ति । सापि देवीभवनगतममात्यं ज्ञात्वा *तावद्दिनानि भृस्वापा मुक्तभोजना चाभृत् । तद्देवीतोषस्वरूपं ज्ञात्वा चेटथा बलादपि स्वगृहं समानीतः। सोऽप्यमात्यः तद्गृहे तत्रैव | स्नातभुत्तो रात्राववासीत् । प्रभाते स्वगृहं गच्छन् विषण्णधीः समादध्यो-“धिङ् मां, सुकुलजायामुपेक्ष्यात्रैव स्थितः । देव्याः प्रसादमासाद्य यदत्रैवावसम् । ततो मे कुक्षेत्रजपुत्रो भावी । परं भाव्यन्यथा न भवति । मम जातपुत्रस्य धिरू, पुत्रजन्मन्यपि स्पष्टमुन्सवो नो भावी । अथ किं करोमि ? भूपस्य यथातथा कथयामि"। इति विमृश्य गजसौधमागच्छन् (राज्ञा) तादृशो वीक्ष्य प्रज |ल्पितः--"भो मंत्रिन् हर्षस्थाने कथं विपण इव दृश्यसे ? कि देव्या विप्रतारितोऽसि ? किं वा व्यलीकं संजातं ?" । तदाऽमात्यो देव्यादेशं स्वदोषं च स्वं निन्दन् सर्वमाख्यातवान् । तदा नृप ऊचे-“खेदं मा कुरु, ईदृशे एव कुले तादृशा देवतादिष्टा अन्यायकारिणो भवन्ति । तव या क्षतिः ? परं त्वं जायां स्वभवनभूमिगृहे सुगुप्तां स्थापय । पुत्रजन्मानन्तरं तां गृहानिष्कासयेः"। तेनापि तथव कृतं । पूर्णसमये पुत्रोऽजनि । आशु नृपस्य निवेदितः । प्रच्छन्नकृतसंस्कारः (पुत्रः) क्रमेण व्यवर्धिष्ट । तमध्यापनयोग्य ज्ञात्वा शास्त्रविचक्षणः पिता सुतमध्यापयितुमारेभे । तस्य भूमीगृहस्थस्योपरितनफलकासनस्थः छात्राणां पुरो बाह्ये नीतिशास्त्रमध्यापयति । नृपाज्ञया निजांगुष्ठे दवरकं बद्ध्वा सूनवेऽपयति । “संदेहे सति दवरकोऽयं चालनीयः" इति संकेतपूर्वकं स्वसुतमध्याप &॥७५॥ यति । क्रमेण पुत्रः प्राज्ञो जातः । अन्यदा नीतिशास्त्रे श्लोक एकः समायातः । तथाहिदानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुक्ते तस्य तृतीया गतिर्भवति ॥१॥ तस्य व्याख्यानं निशम्य (पुत्रः) दवरकं चालयति । पुनस्तस्य पिता पूर्ववत् व्याख्यानयति । भूयोऽपि दवरके चालिते | an Education Interations For Personel Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy