SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पार्श्व० ॥ ७३ ॥ मृदादिमर्दनलिंपनवस्त्रधावनज लगालनादि च प्रमादाचरणं, लेष्मादीनां व्युत्सर्गे स्थगनाद्ययतनयाऽपि प्रमादाचरितं, मुहूर्तानन्तरं तत्र | संमूर्छिम मनुष्यासंमूर्च्छनतद्विराधनाया महान् दोषसंभवः । आह च श्रीपन्नत्रणाउपांगे -- " कहण्णं भंते समुच्छिममणुस्सा उप्पअंति गोयमा अतो मणुस्सखित्ते पणयालीसाइजोअणसयसहस्सेसु अड्डाइजेसु दीवसमुद्देसु पनरसकम्मभूमीसु छप्पनाई अंतरदीवेसु गन्मवकंतिअमणुस्साणं चैव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्तेसु वा सुकेसु वा सोगिएसु वा सुकपुग्गलपरिसाडेसु वा गयजीवकलेवरेसु वा थीपुरिससंजोएसु वा नगरनिद्धमणेसु वा सव्वेसु चेव असुईठाणेसु समुच्छिममणुस्सा सम्मुप्पजंति अंगुलअसंखिज्जभागमित्ताए ओगाहणाए असन्नी मिच्छद्दिठ्ठी अन्नाणी सव्वाहिं पञ्जत्तीहिं अपअत्तगा अंतमुहुत्ताउआ चेव कालं पकरेंति" । एवं संसारान्तभ्रमद्भिर्जीवैर्जीववधाद्यनर्थः स्यात् तान्यप्यधिकरणानि वर्जनीयानि । यतः -- " न ग्राह्याणि न देयानि पञ्चद्रव्याणि पंडितैः । अग्निर्विषं च शस्त्रं च मद्यं मांसं च पञ्चमम् ||१|| ” कथितं चान्यशास्त्रेपि “क्षेत्रं यंत्रं प्रवहणवधूलागलं गोतुरंगं धेनुर्गंत्री द्रविणकरिणौ हर्म्यमन्यच्च चित्रम् | यत्सारंभं जनयति मनः कर्मबन्धश्च यस्मात् तादृग्दानं सुगतिमतिभिर्नैव देयं न लेयम् ॥ १ ॥ * येन कृत्वाऽनर्थदंड; स्यात्तदपि वर्जनीयं । दुष्टजीवा जागरिताः ते चारंभं कुर्वन्ति । तथा च पानीयाहारिकाकणदलनकारिकास्त्रीकारुककर्षुकारघट्टिकचाक्रिकरजकलोहकारमात्सिकशौनिक वा गुरिक घातक चौरपारदारिकावस्कन्दकदायकादीनामपि परं Jain Education International For Personal & Private Use Only 66 चरित्र ॥ ७३ ॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy