________________
परया कुव्यापारप्रवृत्तिरिति महाननर्थदंडः । अत एवोक्तं श्रीमगवत्यंगे कौशांब्यां शतानीकस्य राज्ञो भगिन्या मृगावतीननान्दुर्जयन्त्याः श्रीवीरपाचे प्रश्नसंबन्धे-"सुत्तत्तं मंते ? साहू जागरियत्तं भंते? जयंती! अत्थेगइयाणं सुत्तत्तं साहू अत्थेगईयाणं जागरियत्तं साह । से केणटेणं भंते एवं वुचई ? जयंती! जे इमे जीवा अहम्मिया अहम्मिट्ठा अहम्माक्खाई अहम्मपलोई अहम्मपलजणा अहम्मसीलसमुदायारा अहम्मेण चे वित्तिं कप्पेमाणा विहरंति एएसिणं जीवाणं सुत्तत्तं साहू । एएणं जीवा सुत्ता समाणा नो21 | बहूणं जीवाणं पाणाणं भृआणं सत्ताणं दुक्खणयाए जाव परिआवणाए वटुंति । एएणं जीवा सुत्ता समाणा अप्पाणं ४ वा परं वा तदुभयं वा नो बहूहिं अहम्मियाहिं संजोअंति । एएसिं जीवाणं सुत्तत्तं साहू । जयंती ! जे इमे जीवा धम्मिा धम्मेण चैव वित्ति कप्पेमाणा विहरंति एएसिणं जीवाणं जागरिअत्तं साहू । एएणं जीवा जागरिआ समाणा पुन्वरत्तावरत्तकालसमयंसि धम्मजागरिअं जागरइत्तारो भवंति । एएसिं जागरियतं साहू । एवं बलिअत्तं दुब्बलिअत्तं दक्खत्तं आलसिअत्तं नेयव्वं"। इत्थं ज्ञात्वा प्रमादाचरणं त्याज्यं । येन कृतेन आरंभी वर्धते तदपि त्याज्यं । यथोदुखलेन मुशलं, हलेन फालः, धनुषा शरः, शकटेन युगं नीमया लोष्टकः, कुठारेण दंडः, घरट्टिकायां पुटं द्वितीयपुटेनेत्यादि । इत्यादिपापोकरणानि परिहर्तव्यानि दुर्गतिदायकानि
ज्ञातव्यानि । “पंचिंदियवहेणं ति" एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियवर्धन जीवा नरकं गच्छन्ति यथा कालसौकरिकः | है। पञ्चशतजन्तुघातकारकः नरकं गतः । तथा च
नास्त्यहिंसासमो धर्मो न संतोषसमं व्रतम् । न सत्यसदृशं शौचं शीलतुल्यं न मंडनम् ॥१॥ सत्यं शौचं तपः शोचं शौचमिन्द्रियनिग्रहः। सर्वभूतदया शोचं जलशोचं तु पञ्चमम् ।। २॥
AGRICACANARACTENAME%%
In Education Interation
For Personal & Private Use Only