________________
364:4%
विमर्शपरेषु सचिवादिषु केनाप्युक्तं - " निःस्वविप्रपुत्रः स्वनियमदाढर्याल्लंघनत्रयेऽप्यक्षुभितः श्रीपुञ्जः शिशुरेकोऽस्ति । स एवायं संभवतीति " । ततः संभावनामात्रेणाप्यत्र बहुमानेनाहूतः सचिवाद्यैः स श्रीपुञ्जः सपद्यागतः । आगत्य श्रीपुञ्जः सोत्साहभुच्चै - राह - " यदि ममाराध्यमानयामिनी भोजनादिनियममाहात्म्यमस्ति तदानीमिदानीमेवास्य राज्ञः सर्वांगव्यथा सर्वथाऽप्युपशाम्यतु" । इत्युक्तिपूर्वमुर्वीशं स्वहस्तस्पर्शनेनैव झटिति पटूचक्रे । ततस्तुष्टेन राज्ञा श्रीपुञ्जाय पञ्चग्रामाधिपत्यं प्रादायि । तद्दिनाच्च नृपाद्यैस्त त्पित्राद्यैरन्यैरपि विभावरीभोजनान्यपि त्यक्तानि । एवं जिनधर्मं प्रभावयन् मुक्तपञ्चग्रामसाम्राज्यः श्रीपुञ्जः श्रीधरेण साधै सौधर्म प्राप्तः । त्रयोऽपि क्रमात्सिद्धाः । ॥ इति रात्रिभोजने मित्रत्रयसंबन्धः ॥
बहुबीजं पंपोटकादिकं अभ्यन्तरपटादिरहितं केवलं बीजमयं । तच्च प्रतिवीजं जीवोपमर्द संभवाद्वर्जनीयं । यत्त्वभ्यन्तरपटादिसहितं बीजमयं दाडिमटिंड्रस्कादि तन्नाभक्ष्यतया व्यवहरन्ति १५ । वात् । यतः-
अनन्तकायिकान्यान्तजन्तुजातघातपातकहेतु
Jain Education International
नृभ्यो नैरयिकाः सुरास्तु निखिलाः पञ्चाक्षतिर्यग्गणो द्वयक्षाद्या ज्वलनो यथोत्तरममी संख्यातिगा भाषिताः । तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथानुक्रमं सर्वेभ्यः शिवगा अनन्तगुणितास्तेभ्योऽप्यनन्तांशगाः ॥ १ ॥
For Personal & Private Use Only
www
nelibrary.org