________________
पाच
नरित्र
७०॥
श्रावकम्तु निःशूकतया किश्चिदन्धकारप्रसरेऽपि यथेच्छया बुभुजे । तदा च तन्मनि पतिता युका तेनाहारान्तराहारिला । ततो-18 सो जलोदरमहाव्याधिनाऽत्यन्तं बाधितो मृत्वा निशाभोजननियमभंगात् ऋगे मार्जागेजनि । ततश्च दुष्टन शुना कदय॑मानो वि. को पद्य नरके नारक उदपद्यत । रजनीभोजनप्रसक्तो मिथ्यादृष्टिरपि कदाचित् किञ्चिद्विपमिश्राहारभुवन्या शाटंशाटं त्रुटदंत्रनिविटपीडया
मृत्वा मित्रवत्तथैव मार्जारो नारकश्चाभूत । भद्रकस्तु सम्यनियमाराधनाद् सौधर्म महद्धिमुरोऽभूत् । श्राद्धजीवस्तु नरकादुवृत्य निःम्बद्विजस्य तनुजोऽजनि श्रीपुजनामा । मिथ्यात्विजीवश्च तल्लघुभ्राता श्रीधराभिधः।
इतश्चोपयुक्तेन भद्रकदेवेन रहसि स्वस्वरूपज्ञानप्राग्भवकथनपूर्व प्रतिबोध्य रात्रिभोजनाद्यभक्ष्यनियम ग्राहिती तो तत्य तिपालने दृढीकृतौ च । यतः
पापान्निवारयति योजयते हिताय गुह्यं च गृहति गुणान् प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥१॥ पित्राद्यैस्तु कदाग्रहनिग्रहाय सर्वथा भोजनं निषिद्धं । तयोलंघनत्रयं जातं । तृतीयरात्राववहितभद्रकसुरेण तन्नियममहिम वृद्धौ तत्र धात्रीपतरात्यन्तिकी जठरव्यथा विचक्रे । यथा यथा भिषग्ज्योतिषिकमांत्रिकादयः किश्चिदुपचेरुस्तथा तथा सा घृतसिक्ता ज्वालेवावर्धततमां । ततो मंत्र्यादिषु किंकृत्यमढेषु हाहाखपरेषु पौरेषु सत्सु च दिवि दिव्या वागभृत्-“भो भो यामिनीभोजनविवर्जनादिधर्मपुञ्जश्रीपुञ्जहस्तस्पर्शनेनवास्य राज्ञः पाटवं नान्यथा कथमपीति"। ततः कोऽत्र पुरे श्रीपञ्जः ?' इति
ACCOCCACAMA----
॥ ७
॥
Education Themations
For Personal & Private Use Only