SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ पार्श्व० ७१ ॥ तानि च व्यवत्याऽग्रे दर्शयिष्यन्ते १६ । संधानं निंबुकबिल्वकादीनामनेकजीवसंसत्तिनिमित्तत्वात् संधानस्य व्यवहारवृत्त्या दिनत्रयात् परतोऽभक्ष्यत्वमाचक्षते १७ । घोलवटकान्यामघोलमिश्रवटकानि । उपलक्षणत्वादामगोरससंपृक्तद्विदलानि च । केवलि - गम्यसूक्ष्मजीवसंसक्तिसंभवात् । द्विदललक्षणं लिख्यते मि उ पीलिज हो न हु होइ विंति तं विदलं । विदले वि हु उप्पन्ने नेहजुअं होइ नो विदलं ॥१॥ इति १८ । वृन्ताकानि निद्राब हुल्यमदनोद्दीपनादिदोषपोषकत्वात् । उक्तं च यस्तु वृन्ताककालिंगमूलकानां च भक्षकः । अन्तकाले स मूढात्मा न स्मरिष्यति मां प्रिये ॥ १ ॥ इति १९ । अज्ञतनामानि पुष्पाणि फलानि च । अज्ञानतो निषिद्धपुष्पफलेषु प्रवृत्तौ व्रतभंगसंभवाद्विषपुष्पफलेषु तु प्रवृत्तौ जीवितस्यापि नाशना, कचूलपल्लीपतिसार्थिकवत् २० । तुच्छफलं मधुकजंबूकफलादेः । उपलक्षणत्वाच्च तुच्छपुष्पं करीराणिशिमधुकादि । तुच्छपत्रं प्रावृषि तंदुलीयकादेश्व, बहुजीवसंमिश्रत्वात् । यद्वा तुच्छफलमर्धनिष्पन्नं कोमलं च वलकमुद्गसिंगादिकं । तद्भक्षणे हि न तथाविधा तृप्तिः, विराधना च भूयसी स्यात् २१ । चलितरसं कुथितानं पर्युपितद्विदलान्नपूपिकाद्यने|कजन्तुसंसक्तगम्यत्वात् परिहार्यत्वमस्तु | दिनद्वयातीते दध्नि जीवसंसक्तिः कथमवगम्यते ! तदुच्यते--शास्त्रप्रमाणात् । तथा चोक्तम् १ आणिशिशुः सीमोद्गत शिभुजातिः Jain Education International For Personal & Private Use Only: चरित्र ॥ ७१ ॥ jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy