________________
नोदकमपि पातव्यं रात्रावत्र युधिष्ठिर । तपस्विना विशेषेण गृहिणा च विवेकिना ॥४॥ तथा च-- . त्रयीतेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥१॥ नैवाहुतिन च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ॥२॥
तस्माद्विवेकिना रात्रौ चतुर्विधोऽप्याहारः परिहार्यः। तदशक्तीचाशनं खादिमं सर्वथा त्याज्यमेव । स्वादिमं पूगीफलाद्यपि दिवा सम्यक्शोधनादियतनयैव ग्राह्यं । अन्यथा त्रस हंसादयोऽपि दोषाः स्युः । मुख्यवृत्त्या च प्रातः सायं च रात्रिप्रत्यासन्नत्वादाद्ये द्वे घटिके भोजने त्यजेत् । यतःअह्नो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजेत् । निशाभोजनदोषज्ञोऽनात्यसौ पुण्यभाजनम् ॥१॥
अत एवागमे सर्वजघन्यं प्रत्याख्यानं मुहर्तप्रमाणं नमस्कारसहितमुच्यते । कदाचित् तत्कार्यव्यग्रत्वादिना तथा न शक्नोति तदापि सूर्योदयास्तनिणयमपेक्षते एवातपदर्शनादिना । अन्यथा रात्रिभोजनदोपः । अन्धकारभवनेपि बीडया प्रदीपाकरणादिना त्रसादिहिंसानियमभंगमायामृषावादादयोऽधिकदोषा अपि स्युः । यतः
न करेमि त्ति भणेत्ता तं चेव निसेवए पुणो पावं । पच्चक्खमुसावाई माया नियडीपसंगो य ॥१॥ * पावं काऊण सयं अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेइ पावं बीअं बालस्स मंदत्तं ॥२॥
For Personal & Private Use Only