________________
मेहं पिपीलिआओ कुणति वमणं च मच्छिआ कुणइ। जूआ जलोदरं जाउ (तू) कोलिओ कोडरोगं च ॥ १ ॥ वालो सरस्स भंगं कंटो लग्गइ गलम्मि दारुं च । तालुम्मि विंधइ अली वंजणमज्झमि भुंजतो ॥ २ ॥
निशीथचूर्णावपि - " गिहकोकिलस्स अवयवसंमिस्सेण भुतेण पोट्टे किल गिहकोईला संमुच्छंति " । एवमन्नाविपमिश्रमप दिलमलमूत्रवीर्यपातादिना मृत्याद्यपि । तथा
मालिंचिमहिअलंजा मिणीसुं रयणीपरासमंतेणं । तेवि लु (छ) लंति फुलं रयणीए भुंजमाणं तु ॥ १ ॥ जीवाणं कुंथुमाईण घायताण धोवणाईसु । एमाइ रयणीभोयणदोसे को साहिओ तरइ ॥ २ ॥ उलूककाकमार्जारगृधसंबरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ॥ ३ ॥
इत्यादि । परेऽपि पठन्ति
मृते स्वजनमात्रेऽपि सूतकं जायते किल । अस्तं गते दिवानाथे भोजनं क्रियते कथं ॥ १ ॥ रक्तभवन्ति तोयानि अन्नानि पिशितानि च । रात्रौ भोजनसक्तस्य ग्रासे तन्मांसभक्षणम् ॥ २ ॥ अस्तं गते दिवानाथे आपो रुधिरमुच्यते । अन्नं मांससमं प्रोक्तं मार्कंडेयमहर्षिणा ॥ ३ ॥
१ मालिब महिअलजामिणीसु इति पाठान्तरम् । .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org