SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ मेहं पिपीलिआओ कुणति वमणं च मच्छिआ कुणइ। जूआ जलोदरं जाउ (तू) कोलिओ कोडरोगं च ॥ १ ॥ वालो सरस्स भंगं कंटो लग्गइ गलम्मि दारुं च । तालुम्मि विंधइ अली वंजणमज्झमि भुंजतो ॥ २ ॥ निशीथचूर्णावपि - " गिहकोकिलस्स अवयवसंमिस्सेण भुतेण पोट्टे किल गिहकोईला संमुच्छंति " । एवमन्नाविपमिश्रमप दिलमलमूत्रवीर्यपातादिना मृत्याद्यपि । तथा मालिंचिमहिअलंजा मिणीसुं रयणीपरासमंतेणं । तेवि लु (छ) लंति फुलं रयणीए भुंजमाणं तु ॥ १ ॥ जीवाणं कुंथुमाईण घायताण धोवणाईसु । एमाइ रयणीभोयणदोसे को साहिओ तरइ ॥ २ ॥ उलूककाकमार्जारगृधसंबरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ॥ ३ ॥ इत्यादि । परेऽपि पठन्ति मृते स्वजनमात्रेऽपि सूतकं जायते किल । अस्तं गते दिवानाथे भोजनं क्रियते कथं ॥ १ ॥ रक्तभवन्ति तोयानि अन्नानि पिशितानि च । रात्रौ भोजनसक्तस्य ग्रासे तन्मांसभक्षणम् ॥ २ ॥ अस्तं गते दिवानाथे आपो रुधिरमुच्यते । अन्नं मांससमं प्रोक्तं मार्कंडेयमहर्षिणा ॥ ३ ॥ १ मालिब महिअलजामिणीसु इति पाठान्तरम् । . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy