SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ AAMANAKAMANAKAMAR पंचुंबरि ५ चउ विगई ९ हिम १० विस ११ करगे अ १२ सव्वमट्टी अ १३। रयणीभोअणगं चिय १४ बहुवीअ १५ अणंत १६ संधाणं १७ ॥१॥ घोलवडा १८ वायंगण १९ अमुणियनामाणि फुल्लफलयाणि २० । तुच्छफलं २१ चलिअरसं २२ वजह दव्वाणि बावीसं ॥२॥ व्याख्या–पञ्चोदुंबरी पटपिष्पलोदुंबरप्लक्षकाकोदुम्बरफलरूपा । सा मशकाकारसूक्ष्मबहुजीवनिचितत्वाद्वर्जनीया । लौकिका अपि पेटः-एतानि न भक्ष्यन्त इति ५ । तथा चतस्रो विकृतयोऽभक्ष्याः मद्यमांसमधुनवनीतरूपाः, तद्वर्णानेकजीवसंमूर्छनात् । तथा चाहुः-- _ मजे महुमि मंसंमि नवणीअम्मि चउत्थए । उप्पजंति चयंति य तव्वण्णो जंतु तत्थगा ॥१॥ परऽपिमद्ये मांसे मधुनि च नवनीते तक्रतो बहिः । उत्पद्यन्ते विलीयन्ते सुसूक्ष्मा जन्तुराशयः ॥१॥ सप्तग्रामे च यत्पापमग्निना भस्मसात्कृते । तदेतज्जायते पापं मधुबिन्दुप्रभक्षणात् ॥२॥ १ तव्वण्णा तत्थ जंतुणो इति वा पाठः । Education Interations For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy