________________
AAMANAKAMANAKAMAR
पंचुंबरि ५ चउ विगई ९ हिम १० विस ११ करगे अ १२ सव्वमट्टी अ १३। रयणीभोअणगं चिय १४ बहुवीअ १५ अणंत १६ संधाणं १७ ॥१॥ घोलवडा १८ वायंगण १९ अमुणियनामाणि फुल्लफलयाणि २० ।
तुच्छफलं २१ चलिअरसं २२ वजह दव्वाणि बावीसं ॥२॥ व्याख्या–पञ्चोदुंबरी पटपिष्पलोदुंबरप्लक्षकाकोदुम्बरफलरूपा । सा मशकाकारसूक्ष्मबहुजीवनिचितत्वाद्वर्जनीया । लौकिका अपि पेटः-एतानि न भक्ष्यन्त इति ५ । तथा चतस्रो विकृतयोऽभक्ष्याः मद्यमांसमधुनवनीतरूपाः, तद्वर्णानेकजीवसंमूर्छनात् । तथा चाहुः-- _ मजे महुमि मंसंमि नवणीअम्मि चउत्थए । उप्पजंति चयंति य तव्वण्णो जंतु तत्थगा ॥१॥ परऽपिमद्ये मांसे मधुनि च नवनीते तक्रतो बहिः । उत्पद्यन्ते विलीयन्ते सुसूक्ष्मा जन्तुराशयः ॥१॥ सप्तग्रामे च यत्पापमग्निना भस्मसात्कृते । तदेतज्जायते पापं मधुबिन्दुप्रभक्षणात् ॥२॥ १ तव्वण्णा तत्थ जंतुणो इति वा पाठः ।
Education Interations
For Personal & Private Use Only