SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ तिलेक्षुसर्षपैरैंडफलयंत्रादिपीडनम् । दलतैलस्य विकृतियंत्रपीडा प्रकीर्तितां ॥ १० ॥ तिलेक्षुसर्षपैरं डफलानि तेषां पीलनं दलतैलविधानं जलयंत्रवाहनादिकं यंत्र पीडनकर्म घरट्टादिकर्माणि ११ । नासावेधोऽङ्कनमुष्कच्छेदनं पृष्ठिगालनम् । गोकर्णकंबलच्छेदो निछनमुदीरितम् ॥ ११ ॥ गवादिपशूनां कर्णकंबलंगपुच्छच्छेदनासावेधाङ्कनकर्णस्फोटनषंढन त्वग्दाहादिकं उष् पृष्ठिगालनादिकं निलौंछनं कर्म नरकदुःखदायकं वर्जनीयमेवेति ॥ १२ ॥ शारिकाशुकमार्जारश्वकुर्कुटकलापिनाम् । पोषं दासस्य वित्तार्थमसतीपोषणं विदुः ॥ १२ ॥ शारिकाशुकमार्जारकुर्कुरकुर्कुटमर्कटमयूरकुरंगशुकरादेः पोषोऽसतीपोषः । केचन हि दासीपोषणं कुर्वन्ति । तत्संबन्धि भाटकं गृह्णन्ति गोल्लदेशे १३ । व्यसनात् पुण्यबुध्ध्या वा दवदानं भवेद् द्विधा । सरःशोषः सरस्यंबुह्रदादेरंबु संप्लवः ॥ १३ ॥ गहनदाहे सति मिल्लादयः सुखेन चरन्ति । जीर्णतॄणदाहे वा नवतृणांकुरो भेदाद् गवादयश्चरन्ति । यद्वा दग्धे क्षेत्रे सस्यसंपत्तिवृद्धिः स्यात् इत्यादिपुण्यबुध्ध्या कौतुकेनारण्येऽग्निप्रज्वालनं दवदानं । श्रूयते हि मरणकाले भिल्लादयो मणन्ति यथेयन्तो वास्तव धर्मार्थ करणीया इति १४ । तथा सरोवरद्रहतडागादिशोषः सारणीकर्षणेन धान्यादिवपनार्थं क्रियते स सरःशोषः । तत्रास्वातं सरः स्वातं तु तडागादि इत्यनयोर्भेदः १५ । एतेषां पञ्चदशकमीदानानामाचरणेन बहुदोषापत्तिः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy