SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ *%A चरित्र * यवचणकगोधूमकरड्यादेः सक्तुदालिपिष्टतंदुलकरणादिः खनिसरःकूपायर्थ भूखननहलखेटनपाषाणघटनादिकं तत् स्फोट-2 कर्म ५ । एतानि पञ्चकर्माणि त्याज्यानि । अथ पञ्च वाणिज्यकर्माण्याहदन्तकेशनखास्थित्वक्रोमग्रहणमाकरे । त्रसांगस्य वणिज्यार्थ दन्तवाणिज्यमुच्यते ॥६॥ तत्राकरे दन्तिदन्तघूकव्याघ्रादिनखहंसादिरोममृगादिचर्मचामरशंखभृगशुक्तिकपर्दकस्तूरीहिंसकादिवसांगग्रहणं दन्तवाणिज्यं । एमिापारैर्यजीवनं तद्दन्तवाणिज्यमुच्यते ६। लाक्षामनःशीलनीलीधातकीटंकणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥७॥ लाक्षाधातकीनीलीमनःशीलहरितालवज्रलेपतुवरिकापटवासटंकणसाबुकक्षारादिविक्रयो लाक्षावाणिज्यमुच्यते ७। नवनीतवसाक्षौद्रमद्यप्रभृतिविक्रयः। द्विपाच्चतुष्पाद्विक्रयो वाणिज्यं रसकेशयोः॥८॥ मधुमद्यमांसम्रक्षणवसातेलदधिदुग्धधृतादिविक्रयो रसवाणिज्यमुच्यते ८ । तथा दासादिनृणां अश्वगोतिरश्वां च विक्रयः केशवाणिज्यमुच्यते ९। विषास्त्रहलयंत्रायोहरितालादिवस्तुनः। विक्रयो जीवितनस्य विषवाणिज्यमुच्यते ॥९॥ विषनागफीणवत्सनागसोमलशस्त्रकुशीकुद्दालादिलोहहलादिविक्रयो विषवाणिज्यमुच्यते १० । एतानि पञ्च वाणिज्यकर्माणि |5|| | सुश्रावको वर्जयेत् इति । RKAR105% ACCUSS For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy