SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ * २०MCACANCERCA * तत्र प्रथममंगारकर्म यथाअंगारभ्राष्ट्रकरणं कुंभायःस्वर्णकारिता । ठठारश्चेष्टिकापाकावृत्तिह्यंगारजीविका ॥१॥ अंगारकर्म नवांगारकरणं भ्राष्ट्रकरणं इष्टिकापाकादिपाकः कुंभकारायस्कारस्वर्णकाराः चूर्णकारा इष्टिकापाचकास्तेषां वृत्तिरंगाराजीविका तत्कर्म अंगारकर्मेति १।। छिन्नाछिन्नवनपत्रप्रसूनफलविक्रयः। कणानां दलनं चैषा वृत्तिश्च वनजीविका ॥ २ ॥ छिनाछिन्नवनस्पतिपत्रपुष्पकन्दमूलफलतृणकाष्ठकंबावंशादेविक्रयो वनकच्छादिकरणं कणानां दलनं चैभिः कर्मभिर्यदाजीविका क्रियते तद्वनकर्म २। शकटानां तदंगानां घटनं खेटनं तथा । विक्रयश्चेति शकटाजीविका परिकीर्तिता ॥३॥ . शकटानां शकटांगानां च घटनखेटनविक्रयास्तैर्यजीवनं तच्छकटकर्म ३ । शकटोक्षलुलायोष्ट्रखराश्वतरवाजिनाम् । भारस्य वाहनाद् वृत्तेर्भवेद्भाटकजीविका ॥४॥ शकटवृषभकरभमहिपखरवेसराश्वादेर्भाटकग्रहणेन भारवाहनं तद्भाटककर्म ४ । सरःकूपादिखननं शिलाकुट्टनकर्मभिः । पृथिव्यारंभसंभूतैर्जीवनं स्फोटर्जीविका ॥५॥ * * * * * * Education internatione For Personal Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy