________________
चरित्र
६४॥
जो सिट्टी सो य गुरू पुत्ता तिन्नि वि कमेण नायव्वा । सबविरइदेसविरइअविरओ तईओ नेओ ॥२॥ दसणनाणचरितं तिन्नि वि रयणाइ मूलनीवी य । वावारत्थे चलिया पत्ता नयरम्मि मणुअभवे ॥३॥
जो न कणेड पमायं वडेड नाणसणचरितं । सव्वविरई य जीवो लाहो देवगईभवे ॥४॥ | बीओ अ अप्पमाओ किच्चा वावाररक्खिओ नीवी । सो पावइ मणुअभवं भोगंभुंजेइ जह इत्थं ॥५॥ तइओ बहुप्पमाओ निद्दाविकहाइएण संकलिओ । हारेअ मूलनीवीं पावेइ रोरवं नरयं ॥६॥ मज्जविसयकसायानिहाविकहाड पंचहा भणिआ। एए पंच प्पमाया जीवं पाडंति संसारे ॥७॥
तस्मान्मनुष्यभवं प्राप्य धर्म प्रमादस्त्याज्यः । पुनरपि श्रृयताम्-" महारंभियाए महापरिग्गहाए कुणिमाहारेणं एचदियवहेणं जीवा नरयं गच्छन्ति । जे लोए निस्सीला निव्वया निग्गुणा निमेरा निप्पञ्चक्त्राणपोसहोववासा ते कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अपइड्डाणे रईयावासे घेरइयत्ताए उववजंति" । व्याख्या-महारंभाए इत्यादि । महारंभाः पञ्चदशेकर्मादानरूपास्त्याज्याः । तथाहि
अंगारवनशकटभाटकस्फोटजीविका । दन्तलाक्षारसकेशविषवाणिज्यकानि च ॥१॥ __ यंत्रपीडानिलांछनमसतीपोषणं तथा । दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥२॥
2-%E0%AE%%%
॥६४॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org