SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ चरित्र ६४॥ जो सिट्टी सो य गुरू पुत्ता तिन्नि वि कमेण नायव्वा । सबविरइदेसविरइअविरओ तईओ नेओ ॥२॥ दसणनाणचरितं तिन्नि वि रयणाइ मूलनीवी य । वावारत्थे चलिया पत्ता नयरम्मि मणुअभवे ॥३॥ जो न कणेड पमायं वडेड नाणसणचरितं । सव्वविरई य जीवो लाहो देवगईभवे ॥४॥ | बीओ अ अप्पमाओ किच्चा वावाररक्खिओ नीवी । सो पावइ मणुअभवं भोगंभुंजेइ जह इत्थं ॥५॥ तइओ बहुप्पमाओ निद्दाविकहाइएण संकलिओ । हारेअ मूलनीवीं पावेइ रोरवं नरयं ॥६॥ मज्जविसयकसायानिहाविकहाड पंचहा भणिआ। एए पंच प्पमाया जीवं पाडंति संसारे ॥७॥ तस्मान्मनुष्यभवं प्राप्य धर्म प्रमादस्त्याज्यः । पुनरपि श्रृयताम्-" महारंभियाए महापरिग्गहाए कुणिमाहारेणं एचदियवहेणं जीवा नरयं गच्छन्ति । जे लोए निस्सीला निव्वया निग्गुणा निमेरा निप्पञ्चक्त्राणपोसहोववासा ते कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अपइड्डाणे रईयावासे घेरइयत्ताए उववजंति" । व्याख्या-महारंभाए इत्यादि । महारंभाः पञ्चदशेकर्मादानरूपास्त्याज्याः । तथाहि अंगारवनशकटभाटकस्फोटजीविका । दन्तलाक्षारसकेशविषवाणिज्यकानि च ॥१॥ __ यंत्रपीडानिलांछनमसतीपोषणं तथा । दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥२॥ 2-%E0%AE%%% ॥६४॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy