________________
एतद्वर्धितं । तद् गृह्णातु । एतानि युष्मद्रत्नान्येव । तत्सर्व समर्प्य न लेयं न देयं करोति । तत्सर्वं गृहीत्वा निबिडग्रन्थि बच्चा ज्येष्ठबन्धुपाचँ समेतः । तृतीयोऽपि समागतः । त्रयोऽप्युन्सुकाः सामग्री कारयित्वा सजा बभूवुः । शकटानि क्रयाणकैर्गणिमधरिमादिभिर्वस्तुभिभांडेश्च भृतानि । विनयपरो धनदेवः सर्वेषामिभ्यानां जनानां च शिक्षा मार्गयित्वा भृत्यपरिजनशकटादिभिः परिवृतश्च|लितः । अविच्छिन्नप्रयाणः कुशलेन स्वनगरे स्वगृहे बन्धुसहितः समेतः । त्रयोऽप्यंगजाः पितृपादे भक्त्या पेतुः । भोजनान्तरमे
कान्ते तान् जनकः पृच्छति --'किं कृतं ? किं प्राप्तं ? किं समुगार्जितं ? तत्कथयन्तु । ततो वृद्धेन धनदेवेनोक्तं-'तात तानि श्री| ण्यपि रत्नानि गृह्णातु । एतं लाभं गृह्णातु । एष व्यापारो मया कृतः । इत्युक्त्वा पितुस्तानि रत्नानि समर्पितानि, लाभोऽप्यपितः । ततो द्वितीयोऽवक्-'तात तान्येतानि रत्नानि गृह्णातु । व्याजेन द्रव्यं समागतं तन्मया भुक्तं, एतत्परिमाणं च वर्धितं'। इत्युदित्वा पितू रत्नान्यपि समप्योक्तं-'पुनरपि व्यापारोऽत्रैव कार्यः' । ततस्तृतीयेनोक्तं-'तात तान्येव रत्नानि तत्रैव प्रमादव शाद् भुक्तानि, तस्मान्निर्धनी जातः । भारवाहककृत्यं मया कृतं । ममापराधः क्षम्यतां । ततः पित्रा तानि सुतवाक्यानि श्रुत्वा मनसि विचार्य ज्येष्ठस्य स्वजनसमक्षं भांडागारं सर्वमपि समर्प्य गृहाधीशं कृत्वा सर्वेषां कथितं--' एतस्याज्ञा केनापि नोल्लंघनीया' । द्विती
यपुत्रस्य वस्तुव्यापारक्रयाणकानि समयॊक्तं त्वया व्यापारः कार्यः । वृद्धाज्ञया कार्याणि कार्याणि'। ततस्तृतीयस्य खंडनं पेषणं जा रन्धनं परिवेषणं च समर्पितं । स प्रमादात् पूर्वकर्मवशाच्च दुःखी जातः ।
अत्र जिनवररुपनयो दर्शितः । सिद्धान्तेऽप्युक्तं- .. उवणओ णायव्यो सिद्धांते जिणवरेहिं जो भणिओ । तं निसुणह भो भव्वा एगग्गमणाय पञ्चक्खं ॥१॥
SARKARISHNA
For Personal & Private Use Only