________________
पाश्व०
चरित्र
६२॥
|
नि सन्ति । तयोक्तं--'मम दर्शयतु । तेन दर्शितानि । सा सहर्षा जाता। सा तानि रत्नानि गृहीत्वा मुख चुंबति हृदये समालिंगति । ततः साऽवक्-"स्वामिन् मद् ? स्थापयामि । कार्ये उत्पन्ने गृहीतव्यानि । स्वामिन्निदं गृहं तवैव । अहमपि त्वदीया । इदं परिकरादिकं सर्व त्वदायत्तं । अत्रैव नितु । नवं वयः सफलं करोतु । नाटकं विलोकयतु । गीतगानादिकं शृणोतु । कामभोगान् भुनक्तु । पुनरपीदं मनुष्यजन्म व ? । इदमेव मनुष्यजन्मफलं" । इति तस्या वचनैः स मोहं प्राप्तस्तत्रैव स्थितस्तथा सह पञ्च विधान् वैषयिककामभोगान् नित्यमेव भुनक्ति । आभरणानि वखादीनि च तस्याः पूरयति । अल्पनापि कालेन सर्वमपि रत्न, । तेन व्ययितं । ततः स तया गृहान्निष्कासितः। पुरमध्ये चलिनः । विटपुरुषः संमुखो मिलितः । तस्याग्रे कथितं-'मुपितोऽहं वेश्यया'। विटनरेणोक्तं-त्वदीयं कार्य करोमि चेद्वस्त्राणि त्वदीयानि मम ददासि । तेन तत्सर्व प्रतिपन्न। पुनर्विटेनोक्तं-'पूर्व | वस्त्राणि देहि । तेनाम्बराणि दत्तानि । विटनरेण समं पुनस्तस्याः पणांगनाया गृहे जगाम । विटेन तस्या उक्तं-'त्वया कथमयं विप्रतारितः १ किं गृहीतं?'। तयोक्तं-'लेखकं विलोकयतु एतद्दत्तं एतच्च विलसितं एकोऽपि द्रम्मको न वर्धितः' इत्युक्त्वा पुनरपि गृहानिर्वासितः । नगरमध्ये व्यग्रचितः शून्यो वस्त्ररहितो दरिद्ररूप एकाकी निराशो जातः सर्वत्र भ्रमति । भोजनसमयो जातः परं किं भक्ष्यते । यतः__ अन्नं नास्त्युदकं नास्ति नास्ति मुद्गयुगंधरी । शाकं न लवणं नापि तन्नास्ति यच्च भु यते ॥१॥
किमपि भक्ष्यं नास्ति । इतस्ततो भ्रमति तदा कुत्रापि भारवाहका भुञ्जन्ति । तैस्तथाविधो दृष्टः । पृष्टं च–'त्वं कु - १ कुतः स्थानात्समागतः ?'धनपालेनोक्तं-'मया प्रमादवशाद्रत्नानि निर्गमितानि' इत्युक्त्वा यथास्थितं सर्वमचीकथत् । तैरुक्तं
en Education International
For Personel Private Use Only