________________
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पया स्वस्थस्तिष्ठतु देवमेव शरणं वृद्धौ क्षये कारणम् ॥१॥ यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ च नातोऽधिकं । तद्धीरो भव चित्तवृत्तिकृपणां वृत्तिं वृथा मा कृथाः
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥२॥
स धनमित्रस्तत्र सुखेन स्थितो यथेच्छं सुखं भुनक्ति । - अथ धनपालस्तृतीयो बन्धुर्भोजनानन्तरं प्रमादात्प्रसुप्तः । निद्रां कृत्वा संध्यासमये पुरमध्ये प्रविष्टः । तत्र पुरप्रतोल्यां पण्यांगना बढयो दृष्टाः । तत्रेका पण्यांगना प्रचुरनटविटपुरुषसहिता दृष्टा । एकस्तु तस्याः करं गृहाति एकस्तां तांबूलबीटकं दधाति । एकस्तु हास्यं करोति कारयति च । तदैकेन विटनरणोक्तं-'भो वैदेशिक पुरुष किं विलोकयसि ? इदमेव मनुष्यभवफलं गृहाण' । सोऽपि धनपालस्तस्या गृहे गतः । तत्र विविधं नाटयं पश्यति । गीतगानं शृणोति | धनपालो रजन्यां तत्रैव स्थितः । तया हावभावादिकरावर्जितस्तया सह भोगान् भुनक्ति । सा स्नेहवचसा तं पृच्छति-स्टामिन् केन कार्यणात्र यूयं समागताः ?' स विस्मितो वदति'व्यापारार्थ'। पुनस्तयोस्तं-'स्वामिन् त्वत्पार्थे द्रव्यं कियत्पमाणमस्ति । तेनोक्तं-प्रत्येकं सपादकोटिमूल्यानि त्रीणि रत्ना
SANSARE
Education Interations
For Personal & Private Use Only