SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ चरित्र चत्वारः पदार्था धर्मार्थकाममोक्षाख्याः सन्ति । तेषु मुख्यः पदार्थों धर्म एव । घमें स्वायत्ते त्रयोऽप्यन्ये पदार्थाः स्वायत्ता भवन्ति यतः मानुष्यकं जन्म भवेऽत्र सारस्तत्र त्रिवर्गः खल तत्र धर्मः। तत्रापि दानं पुनरत्र विद्यादानं निदानं परमार्थसिध्ध्ये ॥१॥ ___ तत्र मानुष्यकं भवं दुष्प्रापं प्राप्य धर्म यतितव्यं । मुधा न हारयितव्यो मनुष्यभवः । यतःजहा य तिन्नि वणिया मूलं चित्तूप निग्गया। एगस्थ लहए लाहो एगो मूलेण आगउ ॥ १॥ एगो मूलं पि हारित्ता आगउ तत्थ वाणिउ । ववहारे उवमा एसा एवं धम्मे वियाणहा ॥२॥ तथाहि-जंबूद्वीपाभिधे द्वीपे ऐवतक्षेत्रेऽयोध्यायां नगर्या धन्यो नाम व्यवहारी वसति । तस्य धनवतीनाम्नी गुणवती स्नेह| वती प्रियास्ति । तयोर्धनदेवधनमित्रधनपालनामानस्त्रयः पुत्राः सन्ति । ते तु यौवनं प्राप्ता बहुबुद्धिभांडागाराः सन्ति । अन्येाः श्रे|ष्ठिना विमृष्टं-'मम त्रयः पुत्राः सन्ति, कस्य गृहभारं ददामि ?' इति विमृश्य त्रयाणां पुत्राणामेवमुक्तं-“भोः पुत्राः श्रूयतां । । यूयं प्रत्येकं रत्नत्रयं गृहीत्वा देशान्तरे यात । स्वस्वबुध्ध्या व्यापारं कुरुत" । तदा तैरामिति प्रोक्तं । ततः श्रेष्ठिना तेषां पुत्राणां ४. प्रत्येकं सपादकोटिमूल्यानि त्रीणि त्रीणि रत्नानि दत्तानि । तैः गृहीतानि गोपितानि च । श्रेष्ठिना पुनरप्युक्तं-'यदाहमाकारयामि, तदा भवद्भिरागन्तव्यमिति' । ततस्तेषां त्रयाणां मध्ये ज्येष्ठो धनदेवोऽप्रमादी तत्कालं प्रमाणमिति कथयित्वा विजयमुहर्ते निर्गतः। ॥६ ॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy