SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ चरित्र PRA ८॥ रागद्वेषमहामोहयुतस्तीवकपायवान् देशविरतिसर्वविरतिप्रतिवन्धकं मोहनीयं कर्म बध्नाति । मनोवचनकायेषु वक्रोऽभिमानवान् अशुभनामकर्म बध्नाति । तद्विपरीतो गुणवान् शुभनामकर्म बध्नाति । गुणवान् परगुणग्राही मदाष्टकरहित आगमश्रुतिप्रियो जिन-2 भक्तिपरायण उच्चैर्गोत्रं कर्म बध्नाति । तद्विपरीतो नीचैर्गोत्रं बध्नाति । अथायुःकर्मबन्धं कथयति-अज्ञानतपसाऽज्ञानकष्टनाणुव्रतमु(महा)व्रतैर्देवायुर्बध्नाति । उक्तं चअकामनिर्जराबालतपोऽणुव्रतसुत्रतैः । जीवो वनाति देवायुः सम्यग्दृष्टिश्च यो भवेत् ॥१॥ यो दानशीलोऽल्पकषायी ऋजुप्रकृतिकः स मनुष्यायुर्बध्नाति । यतःप्रकृत्याऽल्पकषायः स्याच्छीलसंयमवर्जितः । दानशीलो मनुष्यायुर्गुणैर्वनाति मध्यमैः॥२॥ बहुमायी शठवृत्तिर्मार्गमुलंध्योन्मार्गप्रवर्तकः सशल्यो बहिर्वृत्या क्षामयति स तिर्यगायुर्यध्नाति । यतः-- उन्मार्गदेशको मार्गनाशको वहुमायिकः शठवृत्तिः सशल्यश्च तिर्यगायुर्निबन्धकः ॥३॥ महारंभवान् बहुपरिग्रहकारी कुणिमाहारी पश्चेन्द्रियवधकारी आर्तरौद्रध्यानध्यायी जीवो नरकायुर्वध्नाति । उक्तं च मिथ्यादृष्टिः कुशीलश्च महारंभपरिग्रहः। पापः क्रूरपरिणामो नरकायुर्निबन्धकः ॥४॥ यः सामायिकपौषधप्रतिक्रमणव्याख्यानजिनपूजादिविघ्नकर्ता सोऽन्तरायकर्म बध्नाति । यतःहिंसादिषु रतो दानजिनपूजादिविघ्नकृत् । अर्जयत्यन्तरायाख्यं कर्माभीष्टार्थबाधकम् ॥१॥ ॥५८॥ SHNOES Jain Education Internations For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy