SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ चक्षुर्दर्शनावरणं अचक्षुर्दर्शनावरणं अवधिदर्शनावरणं केवलदर्शनावरणं निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला स्त्यानर्द्धिः एवं नवधा *दर्शनावरणीयं कर्म । वेदनीयकर्म द्विधा-सुखवेदनीयं दुःखवेदनीयं च । मोहनीयकाष्टाविंशतिभेदं । तद्यथा-षोडश कषायाः क्रोधमानमायालोभाख्याः । संज्वलनक्रोधः प्रत्याख्यानक्रोधः अप्रत्याख्यानक्रोधः अनन्तानुवन्धी क्रोधश्च । एवं मानस्य मायाया लोभस्य च चत्वारश्चत्वारो भेदा भवन्ति । उक्तं च पक्षं संज्वलनःप्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धकः ॥१॥ | एवं सर्वेऽपि मिलिताः पोडश कपायाः । हास्यादिषद्कं-हास्यमोहनीयं रतिमोहनीयं अरतिमोहनीयं शोकमोहनीयं भय भोहनीयं जुगुप्सामोहनीयं च । पुरुपवेदः स्त्रीवेदः नपुंसकवेदश्चेति वेदत्रिकं । सम्यक्त्वमोहनीयं मिश्रमोहनीय मिथ्यात्वमोहनीयं चेति | मोहनीयत्रयं । एवं मोहनीयकर्मणोऽष्टाविंशतिर्भेदाः । नामकर्म द्विविधं-शुभमशुभं चेति । गोत्रकर्म द्विविधं-उच्चैर्गोत्रं नीचैर्गोत्रं च । आयुःकर्म चतुर्विधं-देवायुर्मनुष्य युस्तिर्यगायुनरकायुश्चेति । अन्तरायकर्म पञ्चविधं-दानान्तरायं लाभान्तरायं वीर्यान्तरायं भोगातराय उपभोगान्तरायं च । ज्ञानस्यान्तरायाज्ज्ञानावरणीयं कर्म बनाति । धर्मान्तरायकरणादर्शनावरणीयं कर्म वनाति । यदुक्तं सर्वज्ञगुरुसंघादौ प्रत्यनीकतया भृशम् । दर्शनावरणीयं स्यादनन्तभवकारकम् ॥१॥ अनुकंपागुरुभक्तिक्षमादिभिः सुखवेदनीयं कर्म बध्नाति । तद्विपरीतकरणाद् दुःखवेदनीयं कर्म वध्नाति यतःजया मोहोदयो तिव्यो अन्नाणं खुमहब्भयं । केवलं वेयणीयं तु तया एगिदियत्तणं ॥१॥ SARASNA in Education International For Personal & Private Use Only apalhelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy