________________
1270
५६ ॥
X
*%%*
| देवाण देवलोए जं सुखं तं नरो सि भणिओ वि । न भणइ वाससएण वि जस्स वि जीहासयं हुज्जा अथ सोsही रौद्रध्यानाद् बहून् जीवान् भक्षयन् हेमाद्रिपर्वते दववह्निना दग्धस्तमः प्रभायां पष्ठयां नरकपृथिव्यां त्यर्णवस्थित्या नारकः समुत्पन्नः । तत्र स नारको मुशलैः खंडयते, वज्रमुद्गरैः कुट्यते, कुंडकुंभीषु पच्यते, निशितासां रिछद्यते, करपत्रैर्विदार्यते, कोलकुर्कुरैर्भक्ष्यते, महायंत्रेषु पीड्यते, गलितं त्रपुः पाय्यते, अयोरधेषु योज्यते, शिलातले आस्फाल्ने, वह्निकुंडेषु क्षिप्यते तप्तधूलिपु स्थाप्यते । तथा क्षेत्रस्वभावजं दुःखमन्योन्याभ्यां कृतं च महादुःखमनुभवंस्तस्थौ । क्षणमपि तस्य सुखं नाभूत् ।
International
आनंदवीरो भवतापहारी श्रीसंघवीरः सुरराजपूज्यः ।
कल्याणकारी कृतसंघहर्षः श्रीपार्श्वनाथः कुरुताच्छिवं वः ॥ १ ॥ इति श्रीतपागच्छे श्रीजगच्चन्द्रसूरिपट्टपरंपरालंकार श्रीपूज्य श्री हेमविमलमूरिसंतानीय श्रीहेमसोमसूरिविजयराज्ये पंडितश्रीसंघवीरगणिशिष्यपंडित श्रीउदयवीरगणिविरचिने श्रीपार्श्वनाथगद्यबन्धलघुचरित्रे चतुर्थपञ्चममववर्णनो नाम द्वितीयसर्गः ॥
For Personal & Private Use Only
****
चरित्र
॥ ५६ ॥
w.jainelibrary.org