SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ यास्यति । अन्यदाऽहं बहिरायातो गृहांगणे मुतं रुदन्तं दृष्ट्वा कुपितः सन् भार्यां चरणेनाहं हनिष्ये" । इति विचिन्त्य पादप्रहारो | मुक्तः । तेन घटो भग्नः । मक्तबो गताः । कार्पटिकः शुशोच । इति ज्ञात्वा विवेकिभिः संकल्पविकल्पावपि न चिन्तनीयावेवेति । | एवमुक्तानि पञ्चाणुव्रतानि । स्थूलत्वेन पालितैरेभिही शनै शनैः शिवं याति । एतानि व्रतानि सूक्ष्मविभेदेन पालितानि | पञ्च महाव्रतानि भवन्ति । अमीभिर्महाव्रतैः शीघ्रमासनमार्गतुल्यैः साधुः स्वर्गापवर्ग प्राप्नोति । अतो बुधैर्यथाशक्ति यतितव्यं "। इत्येवं मुनेर्वाचा बहवो जना नियमाभिग्रहं देशविरतिं च प्रपेदिरे । राजा किरणवेगस्तु क्रोधलोभमोहमदरहितः संवेगं प्राप्तो गुरुं प्रणम्यैवमुवाच- 'भगवन्नहं संसारभयोद्विग्नः प्रव्रज्यां गृहीप्ये । तस्मादत्र मासकल्पो विधेयः' । इत्युक्त्वा स गृहं गत्वा मंत्रिणमाख्याय नन्दनस्य राज्यभार समारोप्य महम्रवाहिन्यां शिविकायामुपविश्य स्वयं मुगुरोः पार्श्व परिव्रज्यामुपाददे। कर्मशल्यं समुद्धा मुचिरं चारित्रं पालयामास । ज्ञानेन विदितोत्मर्गापवादविधिः श्रुतम्कन्धाधिरूढः क्रमाद् गीतार्थो जज्ञे । गुरोरनुज्ञया एकाकी विहारं | र प्रतिपद्याकाशगमनेनान्यदा पुश्करद्वीप समागमत । नत्र शाश्वताहतो नत्वा हेमाद्रिमन्निधौ तीनं तपस्तपन् परीपहान् सहमानस्तत्र कालमगमयत । मोऽपि कुर्कुटोहिजीवो नरकाबृत्य हेमाद्रिगह्वर कालदारुणः सपो जातः । स बहून् जन्तून् कवलयन् आहारार्थमह-18 निशं वभ्राम । एकदा म पर्यटन नागो ध्यानकायमानसं तं किग्णवेगं ऋपि ददर्श । स सद्यः प्राग्जन्मवरेण संजातकोपारुणेक्षणस्तं मुनिमवेष्टयन । विपभीष्माभिर्दप्ट्राभिमुनि ददंश । नतः स्वस्थानमगमत् । तदा स मुनिर्दध्यो-'अयं ममोपकारी कर्मक्षयाय' इति चिन्तयन् बाद विपव्याप्तदहालोचनां कृत्वाऽखिलान् जन्तून् क्षामयित्वाऽसावनशनं विधाय नमस्कारं ध्यायन् विपद्य द्वादशे कल्पे जंबूढमावते विमाने द्वाविंशन्यवस्थित्या प्रवरः सुरः समुत्पदे । तत्र दिव्यसुखं भुञ्जन् कालमत्यवाहयत् । यतः In Education international For Personal Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy