________________
यास्यति । अन्यदाऽहं बहिरायातो गृहांगणे मुतं रुदन्तं दृष्ट्वा कुपितः सन् भार्यां चरणेनाहं हनिष्ये" । इति विचिन्त्य पादप्रहारो | मुक्तः । तेन घटो भग्नः । मक्तबो गताः । कार्पटिकः शुशोच । इति ज्ञात्वा विवेकिभिः संकल्पविकल्पावपि न चिन्तनीयावेवेति । |
एवमुक्तानि पञ्चाणुव्रतानि । स्थूलत्वेन पालितैरेभिही शनै शनैः शिवं याति । एतानि व्रतानि सूक्ष्मविभेदेन पालितानि | पञ्च महाव्रतानि भवन्ति । अमीभिर्महाव्रतैः शीघ्रमासनमार्गतुल्यैः साधुः स्वर्गापवर्ग प्राप्नोति । अतो बुधैर्यथाशक्ति यतितव्यं "। इत्येवं मुनेर्वाचा बहवो जना नियमाभिग्रहं देशविरतिं च प्रपेदिरे । राजा किरणवेगस्तु क्रोधलोभमोहमदरहितः संवेगं प्राप्तो गुरुं प्रणम्यैवमुवाच- 'भगवन्नहं संसारभयोद्विग्नः प्रव्रज्यां गृहीप्ये । तस्मादत्र मासकल्पो विधेयः' । इत्युक्त्वा स गृहं गत्वा मंत्रिणमाख्याय नन्दनस्य राज्यभार समारोप्य महम्रवाहिन्यां शिविकायामुपविश्य स्वयं मुगुरोः पार्श्व परिव्रज्यामुपाददे। कर्मशल्यं समुद्धा
मुचिरं चारित्रं पालयामास । ज्ञानेन विदितोत्मर्गापवादविधिः श्रुतम्कन्धाधिरूढः क्रमाद् गीतार्थो जज्ञे । गुरोरनुज्ञया एकाकी विहारं | र प्रतिपद्याकाशगमनेनान्यदा पुश्करद्वीप समागमत । नत्र शाश्वताहतो नत्वा हेमाद्रिमन्निधौ तीनं तपस्तपन् परीपहान् सहमानस्तत्र
कालमगमयत । मोऽपि कुर्कुटोहिजीवो नरकाबृत्य हेमाद्रिगह्वर कालदारुणः सपो जातः । स बहून् जन्तून् कवलयन् आहारार्थमह-18 निशं वभ्राम । एकदा म पर्यटन नागो ध्यानकायमानसं तं किग्णवेगं ऋपि ददर्श । स सद्यः प्राग्जन्मवरेण संजातकोपारुणेक्षणस्तं मुनिमवेष्टयन । विपभीष्माभिर्दप्ट्राभिमुनि ददंश । नतः स्वस्थानमगमत् । तदा स मुनिर्दध्यो-'अयं ममोपकारी कर्मक्षयाय' इति चिन्तयन् बाद विपव्याप्तदहालोचनां कृत्वाऽखिलान् जन्तून् क्षामयित्वाऽसावनशनं विधाय नमस्कारं ध्यायन् विपद्य द्वादशे कल्पे जंबूढमावते विमाने द्वाविंशन्यवस्थित्या प्रवरः सुरः समुत्पदे । तत्र दिव्यसुखं भुञ्जन् कालमत्यवाहयत् । यतः
In Education international
For Personal Private Use Only