________________
3 11
|दीनि कांस्यदूष्यादीनि चाकृष्य महोत्करानचीकरत् । पश्चात् पुरमध्ये उद्घोषणामकारयत् - ' अनाथा दुःस्थिता दुःखिताः स्वजना - | सर्वे समागच्छन्तु । तेषामिच्छितदानं ददामीति । तथा च सर्वज्ञभवनादौ पूजा स्नात्रमहोत्सवादिकं साधुषु वस्त्रान्नदानं ज्ञानोपकरणादिकं कृत्वा साधर्म्यवात्सल्यादिकै धर्मकृत्यैः सप्तभिर्दिनैद्रव्यं व्ययितं । भक्तशेषोऽभवद् । सप्तमदिनरात्रौ जीर्णमञ्चके निशि निविन्तः सुप्तः । तावच्छ्रीर्देवी तत्रागत्य विलक्षा तमभाषत - - ' अहो कुबेर जागपि न वा' । श्रेष्ठिना न जल्पितं । तदा श्रियोक्तं' ममोत्तरं न दत्तं ' । तावत् हस्तसंज्ञयोपलब्धः स संभ्रान्त इवोत्थितः - " मातर्मया न ज्ञातासि । क्षम्यतां । धनाभावान्निश्चिन्त - | त्वेन सुखनिद्राऽद्य ममाभवत् " । ततः श्रीरूचे - ' अहं गंतुं न शक्नोमि । त्वयाहं वाढं संप्रति दानपाशेन बद्धा ' | कुबेरोऽप्यब्रवीत्'कः कस्य बन्धनं करोति १ यथेप्सितं स्थानं व्रज' । देवता प्राह - "भो भद्र स्वेच्छया कुतो गमनं भवति १ यतः -
भो लोका मम दूषणं कथमिदं सञ्चारितं भूतले । सोत्सेका क्षणिका च निघृणतरा लक्ष्मीरित स्वैरिणी । नैवाहं चपला न चापि कुलटा नो वा गुणद्वेषिणी ।
पुण्येनैव भवाम्यहं स्थिरतरा युक्तं च तस्यार्जनम् ॥ १ ॥
अतोऽहं पुण्यवशा । त्वया तु पुण्यकृत्यानि कृतानि । तेनाहं स्थिता " । स हृष्टोऽब्रवीत् - 'मातः कथमेष्यसि । श्रीरवोचत्“भो भद्र निशम्यतां । नगराद् बहिः पूर्वप्रतोल्यां सरस्तटे श्रीदेव्या भवनेऽवधूतवेषेण यो भवेत् तं निमंत्र्य भोजयित्वा मध्यापवरके
Jain Education International
For Personal & Private Use Only
चरित्र
॥ ५४ ॥
sinelibrary.org