SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Jain Educati अनित्यास्थिरासारा लक्ष्मीर्यद्दीयते भुज्यते च तदेव वरं । यतः चपला नारीव कस्यापि वेश्मनि लक्ष्मीः स्थितिं न कुरुते । तद्दानं पञ्चविधं । यतः - अभयं सुपतदाणं अणुकंपा उचिय कित्तिदाणं च । दोह्र वि मुक्खो भणिओ तिन्नि वि भोगाइया दिंति ॥ १ ॥ लक्ष्मीः कामयते मतिर्मृगयते कीर्तिस्तमालोकते प्रीतिश्चुम्बति सेवते सुभगता नीरोगतालिंगति । श्रेयः संहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थितिर्मुक्तिर्वाञ्छति यः प्रयच्छति जनः पुण्यार्थमर्थं निजम् ||२|| | यत्र तत्रापि देयं चेत्पात्रे च दीयते तदा । शालिभद्रवदाप्नोति मनोऽभिलषितं सदा ॥ ३ ॥ पात्राभावेऽपि यत्र तत्र ददतः कुबेरवगतलक्ष्मीरपि पश्चादायाति ” । तच्छ्रुत्वा धनसारेण पृष्टं -- ' कः कुबेरः ? तेन कथं लक्ष्मीः प्राप्ता ? ' । इति पृष्टे मुनिः प्राह - " श्रूयताम् । श्रीविशाले विशालपुरे नगरे गुणाढ्यो भूपती राज्यं करोति । तत्र कुबेर इव धनाधिपः कुबेराख्यां व्यवहारी वसति । ऋद्धिपूर्णः स स्रक्चन्दनवनिताविलासगीत गानादिवस्त्राभरणादिसुखं भुनक्ति । अन्यदा श्रीदेवता दिव्यरूपा वरवेशभूषिता च तस्यौकसि समागत्य तं निशि सुप्तमभाषत -- 'अहो जागर्षि निद्रालुर्वा ? इति श्रुत्वोत्थाय संभ्रमात्स जगाद -- ' मार्जागर्मि । त्वं कासि १ । इत्युक्ते सावदत् -- " अहं लक्ष्मीरस्मि । भाग्यादेव ममावस्थानं भवति । | अधुना तव भाग्यं क्षयं गतं । अतः कारणात्तव गृहाद्यामि " । ततः सहसोप्सनबुद्धिः स वक्ति स्म -- ' एवं चेत्तर्हि दिनसप्तकं तिष्ठ' । | ततः आमिति प्रतिपद्य सा तिरोदधे । तदनन्तरं प्रत्यूषे स कुबेरो निखातगतं सर्वं धनं प्रकटीकृत्य गृहमानुषाणामखिलान्याभरणा For Personal & Private Use Only: www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy