SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ चरित्र * * * ** प्रयच्छति तदा लघुज्येष्ठोपरि प्रद्वेषं वहति । दानाद् भृशं वारयति।ज्येष्ठस्तु न विरमति तदा कनिष्ठो विभिन्नो जातः । ज्येष्ठभ्रातुः श्रियं ददतः पुण्यसेवनाल्लक्ष्मीवृद्धि प्राप्ता । लघुस्तु दानमददत् जातो दरिद्री । यत उक्तं___ दीयमानं हि नापैति भूय एवाभिवर्धते । कूपारामगवादीनां ददतामेव संपदः ॥१॥ सुस्थानन्यासकृष्टव दातारं श्रीः पुनः श्रयेत् । निर्गता गुप्तिभीतेव कृपणं नैति सा पुनः ॥२॥ लघुर्मत्सरेण नृपतेः पुरो ज्येष्ठबान्धवस्यालीकं किंचित् प्रकाश्य सर्वस्वं ग्राहयामास । ज्येष्ठबन्धुस्तेन वैराग्येण सुसाधुचरणान्तिके परिव्रज्यां गृहीत्वा चिरं चारित्रं प्रतिपाल्य सौधर्म प्रवरः सुरो जातः । लघुभ्राताऽपि लोकेन निन्द्यमानो बालतपः कृत्वा काले मृत्वाऽसुरेषूदपद्यत । असुरयोनिभ्य उद्धृत्य त्वं जातः । ज्येष्ठस्तु सौधर्माच्च्युत्वा ताम्रलियां महेभ्यस्य सुतः समजनि । स काले प्रतिपन्नयतिव्रतः समुत्पन्न केवलज्ञानो विहरति । सोऽहमेव । यद्दानप्रद्वेषतोऽन्तरायः कृतस्तत्कर्मविपाकेन तव कृपणत्वमभवत् । ज्येष्ठबन्धोब्रद्धिः पैशुन्यावया ग्राहिता तद्विपाकादिदानीं तव धनं नष्ट । तदुष्कृतं गर्हिस्वाऽद्यापि यथार्जितं धनं मूछा विमुच्य पात्रे * नियोज्यं । उक्तं च यद्ददाति यदनाति तदेव धनिनो धनम् । शेषं को वेत्ति कुत्रापि कस्याप्युपकरिष्यति ॥१॥ मृत्युः शरीरगोतारं धरा च धनरक्षकम् । दुश्चारिणीव हसति स्वपतिं पुत्रवत्सलं ॥२॥ इह लोको भवेद् भुक्ते दत्ते परभवः शुभः । अभुक्तदत्ते वित्ते तु वद कोऽत्र गुणो नृणाम् ।।३॥ * in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy