________________
षष्टिद्रव्यकोटयः सन्ति । निखाते व्यवहारे देशान्तरव्यापारे च प्रत्येकं प्रत्येकं द्वाविंशतिकोटिधनाधिपत्यं प्रतिपालयन् व्यापार करोति ।। तथाप्यतृप्तः क्वापि न रतिं पाप । कस्यापि न विश्वासं करोति । वित्तलेशोऽपि न भुज्यते । कथमपि दीनादौ वित्तं न ददाति । क्षारांवुधेर्बिन्दुरिव तस्य वित्तमभोग्यमासीत् । याचके गृहे समागते तस्य शिरोऽतिर्जायते । याचमाने च तस्य हृदयदाहो जायते । गृहमानुषं भिक्षुकादेर्भिक्षां ददतं वीक्ष्य मछति निवारयति च । मरसमन्नं घृतादिकं च न भुक्ते । दानस्य वार्ता दगदेव पलायते । स प्रातिवेश्मिकादिकं दानं ददतं न वीक्षते । देवादिधर्मकार्येषु केनापि भणितो दनशकटं वध्ध्वा निश्चेष्टीभूय तिष्ठति । किंबहुना ? गृहमनुष्या अपि तस्मिन् बहिगते एव भुञ्जते । यतः
दानशब्दादुदारेण गृहीते प्रथमाक्षरे । कृपणैः स्पर्धयेवास्य न इत्येवाक्षरः कृतः ॥१॥
कृष्णन्वेन तस्य महाकृपण इत्याख्या जननिर्ममे । कदाचिच्चपलातैलतुवरिकवल्लभॊजनं करोति । कदाचिच्छीतं कदाचिदुष्णं | कदाचित्कुत्सितान्नं च भुंक्त । एवं तस्य कियानपि कालो गतः । एकस्मिन् दिने भुवं खनित्वा रहः स्थित्वा यावन्निधिं संभालयति तावत्तत्राझारानपश्यत् । ततः स शंकितोऽपरानपि सर्वान्निधीनवलोकयति । तत्रापि मत्कोटकाहिवृश्चिकादीनि वीक्ष्य हृदयं ताड|यित्वा पतितः । नित्यं स दाखितो बाद विलपति । तावदन्यदाऽम्बुधौ यानभंगादिकं केनापि कथितं । तस्य धनं जलस्थलगतं सर्व| मपि विनष्टं । वणिपुत्रैश्च भक्षितं । मुहुर्मुहुर्धनं स्मृत्वा सर्वत्र शून्यो भ्रमति । यतःदानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति॥१॥
॥५२॥
FAC
in Education international
For Personal & Private Use Only
www.jainelibrary.org