________________
सा राझी दृगोचरमागता । मा कीदृशी ? एकदेशस्था मलिना दीनाऽतीवदुर्बला मलिनांबराऽसंस्कृतदेहा तद्दिने तु विशेषतः पुत्रवियोगार्ता । भृपस्तामेवंविधां मदनवल्लभां निरीक्ष्य लज्जयाधोमुखीमित्युवा व-'भो मदने देवि किं वं मां नोपलक्षयसि ?' । तदा सा पत्युः पादार्पितेक्षणा सहर्षमानसा तस्थौ । ततः सार्थेशो भीतस्तस्याः पादयोर्निपत्य क्षमयामास । ततः सा राज्ञी राज्ञः कुपितादभयं दापयामास । अथ नृपस्तां चारुनेपथ्यभूषितां कृत्वा तूर्यनिघोषपूर्व करिस्कन्धाधिरूढां राजचिह्नाश्चितां कृत्वा पुरस्खीभिः | वीक्ष्यमाणो नव्यपरिणीतवत् स्वमन्दिरमचलत् । कीर्तिपालमहीपालाभिधा सुतौ राजा रानी चैवंविधं स्वकुटुंबं मिलितं । तेषां | मिलितानामात्मीयान्मीयवृत्तान्तप्रश्नाख्यानविधायिनामनुभृतमहादुःखात् यत्सुखं जातं तत्सर्वज्ञा वेत्ति। शीलसचप्रभावेण राज्यं प्राप्तं । | कुटुंबं ममग्रं मिलितं । अन्यदेशीया नृपा अपि शीलप्रभावेण वश्या जाताः ।
इतश्च धागपुरे मंत्री स्वामिपादुके सिंहासने न्यम्य तथैव राज्यं निस्वाहयत् । ततः स्वस्वामिवृत्तान्तं ज्ञात्वा श्रीपुराभिधे पुरेऽत्मात्यो विज्ञप्तिपत्रिका लिखिचा निजं जनं प्राहिणीन् । तत्रामा निर्विलंबं गवा द्वारपालेन निवेदितो नृपमानम्य पादयोः पुरो विज्ञप्तिपत्रं मुमांच । नृपादेशादमात्यम्नां विज्ञप्तिकामुद्वेष्टय वाचयामास । तद्यथा-"स्वस्ति श्रीश्रीपुराभिधे पुरे प्रतापाक्रान्तविक्रा|न्तप्रत्यर्थिपृथ्वीभुजी महाराजाधिगजम्प श्रीसुन्दरमहाप्रभोश्चरणांभोरुहाणां धारापुरपुरादादेशकारकः मुबुद्धिः सोत्कंठं नत्वा विज्ञपयति-स्वामिपादद्वयरणुकणानुभावतोत्र सातं वरीवर्ति । अपरं च स्वामिन् सकलोऽपि देशजनः स्वामिपादानां दर्शनमभिकांक्षति, तस्मात्यसादं कृत्वात्र शीघ्रं पादा अवधार्यन्तां । नात्र विलंबः" । इत्याकर्ण्य जनस्य रतिं. मंत्रिणश्च भक्तिं विज्ञाय स्वकीयं प्राग्भुक्तं राज्यं स्मृत्वा प्रीतोऽवदत् - " अहो ये उत्तमास्ते स्वकीयां प्रकृति न त्यजन्ति । यतः
in Education international
For Personal & Private Use Only
www.jainelibrary.org