________________
ॐ*
**
याति तावद्दुस्तरा तटिनी समाजगाम । नृपोऽप्यचिन्तयत्-'अथ किं करोमि ? एस्या उत्तारः कथं स्यात् ?' इति स्वयं वितर्कयन्नु-| | पायं लब्धवान् । पुत्रमेकं तत्र मुक्त्वा एकं सुतं च स्कन्धे कृत्वा समुत्तरितः । तत्र तीरे पुत्रं मुक्त्वा भूयो नदीमाविशत् । यावदन्तराले |
गतस्तावनदीपूरेण प्लावितः । इतस्ततो बाहुं कुर्वन् काष्ठखंडमेकं करे प्राप्य पञ्चरात्रेण तत्तीरमाससाद । तत उत्तरितः । तत्र विषाद| भाग्दध्यौ–'हा हताशस्य मे विधिविपाकः क्व तन्मे मुदितराज्यं ? क्वासावनर्थपरंपरा ? राज्यभ्रंशेऽपि कर्मणा कान्तावियोजन ४ कृतं । सुतयोरपि वियोगः कृतः । अथ मे जीवितेन किं ?। आत्महत्ययापि दुर्गतिः स्यात् । परत्रापि पुनरपि भोक्तव्यं । इहा-४
प्येवं भुज्यते । यतःकस्य वक्तव्यता नास्ति सापायं को न जीवति । व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥१॥
किंबअप्रार्थितानि दुःखानि यौवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैन्यं नात्रातिरिच्यते ॥२॥ लब्ध्वापि संपदो दीनो हीनत्वं नैव मुञ्चति । शिरश्छेदेऽपि वीरस्तु धीरत्वं नैव मुञ्चति ॥३॥
ततस्तदासन्नग्रामे कस्यापि काटुंबिकस्य वेश्मनि जलपानार्थ प्रविष्टः। तेन संभाषितः-'कस्त्वं भोः?'। नेनोक्तं-'क्षत्रियोऽहं'। कौटुंबिकेनोक्तं-'मद्गृहे तिष्ठ, गृहकर्माणि कुरु' आमिति कथयन् स तत्रैव स्थितः गृहकर्माणि करोति । नत्र भक्त-1* | वस्त्रादिकं पामोति । विनीतत्वेन तस्य घृतभक्तादिलाभतो देहे बहुरूपकान्तिदीप्तितेजांसि समजनिषत । अन्येयुः कौटुंबिकप्रिया तं
*
*
For Personal & Private Use Only