________________
पाव
चरित्र
॥४८॥
अतः कारणाद्भवताऽधृतिन कार्या । अतः परं व भोजनाच्छादनादिक सर्वमहं करिष्ये । पुनरपि शृणु-मयात्र कारिते चैत्ये त्वं त्रिकालं देवानर्चय । तब पुत्रौ च कुसुमान्यानयतां" । नृपः ससुतस्तत्प्रतिपद्य तथा कर्तुमारेभे। दैवं यादृशं पटहं वादयेत्ता | दृशं कृती नृत्येत् । नृपः श्रेष्ठिनो मानसं बाढं रञ्जयामास । एवं कियानपि कालो गतः । अपरेयुः श्रेष्ठी वाटिकां निरीक्षितुं गतः । | तावदुभावपि कुमारी पक्षिषु बद्धलक्ष्यौ धनुष्कशरव्यग्रकरावाखेटकचापलं कुर्वन्तौ सहसाऽद्राक्षीत् । तदा श्रेष्ठी तत्पापकर्मक्षणाज्जातकोपाटोपारुणेक्षणस्तौ ताडयामास । धनुः शरांश्च बभञ्ज । तौ वाटिकाया बहिराकृष्य तत्पितुः पुरो गत्वा बभापे–'भोः शृणु
तव सुतौ पापौ, त्वया क्षणमप्यत्र न स्थेयं ' इति साक्षेपमुक्त्वा निजधाम गतः । तदा नृपेण सुतौ साश्रुमुखावागच्छन्तौ निरीक्ष्य न्य४ वारयत्-"वत्सौ मा रुदतां । किं करोम्यहं ? । नान्यस्य कस्यापि दोपः। स्वकमैवापराध्यति। कस्याग्रे कथ्यते ? श्रेष्ठयपि तादृश इत्थमे | कापराधेन मे पुत्रौ निरवासयत् । प्रतिकूले विधौ किन स्यात् ? । यतः
प्रतिकूले विधौ किं वा सुधापि हि विषायते। रज्जुः सपभिवेदाशु विलं पातालतां भजेत् ॥१॥
तमायते प्रकाशोऽपि गोष्पदं सागरायते । सत्यं कूटायते मित्रं शत्रुत्वेन प्रवर्तते ॥२॥ ___ ततो नृपो ' यद्भावि तद्भवत्येव ' इति विचिन्त्य सुतौ पुरस्कृत्य शून्यमुखोऽन्यनगरं प्रत्यचलन् । कुत्रापि कन्दफलाहारैः । क्वापि भिक्षाभोजनैः कुत्रापि भिक्षामलभमानः क्यापि जनैर्निन्द्यमानः गुव:मुवीमुल्लंध्यैकां महाभयंकराटवीं प्राप । तामतिक्रम्य यावदग्रे
॥४८॥
in Educ
a
tion
For Personal Private Use Only