________________
व०
11 612
| राज्यं यथाविधि पालनीयं, ममानिर्वृतिर्न कार्या, यतो देशान्तरं यास्ये' इत्युक्त्वा नृपतिर्भाव्यवस्थोचितं वेषं कृत्वा तृणवद्राज्यादिकं सर्वं विहाय कुटुंबेन सहैकचित्तं एकदिशं विनिर्ययौ । शंबलार्थमेकामंगुलीयकं साधै नीतं तदपि पथि चौरेण हृतं । स गच्छन् मार्गेऽबलां राज्ञीं प्रतिपालयन् क्षुधातृषाश्रमक्कान्तौ पदे पदे रुदन्तौ पुत्रौ वारयन् भक्तनीवनफलादिढौकनात् प्रतिपालयन् गुर्वीमुर्वीमुल्लंघ्य क्रमात् कतिपयदिनैः पृथ्वीपुराभिधं पुरं प्राप । तत्र वहिर्भागे श्रीसारश्रेष्ठिपाटके श्रेष्ठिना कृपया दत्तगृहे भूपोऽवसत् । स स्वयं श्रेष्ठिनो गृहकार्यं कर्तुमशक्तः । सुतौ तु लघुकौ । राज्ञी तु स्त्रीस्वभावेन गृहकर्मणि कुशला प्रातिवेश्मिकगेहेषु गोमयोत्सारणादिकं कर्म निर्माय सर्वेषां भोजनं निर्वाहयति । तयोः सुशीलत्वेन सुसाधुत्वेन सुवचनेन च स्वल्पेऽपि कार्ये विहिते जनाः सुबहु मन्यन्ते । यतः -
स्थानभ्रंशान्नीचसंगात् खंडनाद् घर्षणादपि । अपरित्यक्तसौरभ्यं वन्द्यते चन्दनं जनैः ॥ १ ॥ तयोर्जीर्णमुत्तीर्णचीवरं शीतलं भोजनं च जनादाप्तं प्रीतये बभूव । एवं तयोः कियानपि कालो गतः ।
अन्येद्युः कोऽपि सार्थवाहो बहुसार्थसंयुक्तो दूरदेशान्तराद्वाणिज्यार्थं समागत्य श्रीसारश्रेष्ठिपाटकासन्नवने समुत्तरितः । तस्मिन् हट्टे धान्यघृतलवणादिकं गृह्णता सार्थवाहेन पृष्टं - अत्र कापि कर्मकर्यस्ति ? ' । तदा श्रेष्ठिना राज्ञी प्रेरिता । सा सार्थवाहस्य गृहकर्माणि करोति । तस्या रूपेण लावण्येनात्यन्तं साधेशो मोहितः विकारं प्राप्तः । ततस्तेन सार्थेशेन निजमानुषैः कथापितं त्वं मम गृहस्वामिनी भव ' इति श्रुत्वा सा भृशं कुपिता । सा राज्ञी सरागे गतरागाऽभूत् । अथ सार्थनायकस्तस्याः स्वभावं तं विज्ञायान्तर्दुष्टोऽपि बहिर्वृत्या क्षमयामास । सार्थेशकथनाद्राज्ञी विश्वसिता । ततो राज्ञी तस्य कार्य कर्तुं सदापि तत्र याति । अन्येद्युः
Jain Education International
For Personal & Private Use Only
चरित्र
॥ ४७ ॥
jainelibrary.org