SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् चतुर्थः पल्लवः सख्युक्तवाक्यानि श्रुत्वा प्रेमपाशे बद्धश्चिन्तयति-'अहो ! या पुरुषनाममात्रेण अतिकुप्यति साऽस्मदुपरि स्वत एवं गाढानुरागरक्ता ईदृशं दुःखं वहति, सा कथं त्यक्तुं शक्यते? | अबलायाः प्रार्थनाबलात् कथं छुट्यते' ? । इति ध्यात्वा तां प्रत्युक्तम्-'हे सुभु ! यदि साऽस्मदुपरि सत्यां प्रीतिं वहति, तदा मयाऽपि अद्यप्रभृति सत्यमनसा प्रीतिनिर्वाह्या, यादृशी तस्या आतुरता तादृशी ममापि विज्ञेया । प्रत्यहं जघन्यत एकवारमपि अत्रागन्तव्यम्, दृष्टिमेलापकश्च कर्तव्यः, इत्युक्त्वा बीटकग्रहणपूर्वकं हस्ततालदानेन सत्यङ्कारः कृतः । सख्या कुमारस्य वचनं लात्वा सहर्ष स व्यतिकारः सुनन्दायै प्रोक्तः । सा हर्षभरे निमग्ना । तद्दिनप्रभृति प्रत्यहं कुमारस्तत्रागत्य दृष्टिमेलापकं करोति, सुनन्दाऽपि रागशाणोल्लिखितैः अतितीक्ष्णकटाक्षवि शिखैः कुमारस्य उत्पलदलकोमलं देहं व्यथयति। मोहात् सोऽपि तदेव च अतिसुखं मन्यमानो गाढानुरागरक्तोऽहर्निशं तामेव स्मरन् दिनानि निर्गमयति। अत्रान्तरे स्तोकदिनमध्ये 'कौमुदीमहोत्सवदिन आगतः' इति ज्ञात्वा राज्ञा सकलेऽपि नगरे पटहो वादितः - 'भो लोकाः ! अमुकदिने कौमुदीमहोत्सवोऽस्ति, तस्मिन् दिने प्रतिगृहस्थितैः दुःखित-व्याधित-जराजर्जरितवर्जितैः सर्वैरपि जनैः सह नगराद् बहिः प्रतिवर्षमहोत्सवस्थानोद्याने आगन्तव्यम्। चेद्द्यो नागमिष्यति स राज्ञोऽपराधभाजनं भविष्यति' । इति पटहं श्रुत्वा सर्वेऽपि नागरा महोत्सवसामग्रीं कर्तुं प्रवृत्ताः । सुनन्दाऽपि स्वपरिजनमुखात् तं श्रुत्वा मनसि चिन्तयितुं लग्ना- 'अहो ! मया मनोरथसफलकरणदिवसो लब्धः । तस्मिन् दिने मम वल्लभसंयोगावसरोऽस्ति चेत् कर्तुं शक्यते' । सखीं प्रत्याह-"कयाऽपि रीत्या रूपसेनं गत्वा महोत्सव्यतिकरं चोक्त्वा मिलनाऽवसरो ज्ञापनीयः 'यतस्तस्यां राज्ञौ न कोऽपि मनुष्यो नगरे स्थास्यति, | अतो युष्माभिः किमपि शरीराऽऽर्तिप्रमुखं मिषं कृत्वा गृहे स्थातव्यम्, अहमपि किमपि च्छलं कृत्वा गृहे स्थास्यामि । पश्चाद् 10 For Personal & Private Use Only Jan Education international www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy