SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चतुर्थः चरित्रम् पल्लवः ॥८६॥ ग्रथिताऽभिनवस्नेहबन्धनाविव बाहुभ्यां कृतकण्ठापाशौ, अत्युद्भुतसुखविलसितशय्यायाः परित आलिवृन्देन सेवितो, विषयोद्दीपकवर्णक-कवित्त-पद्यमयपञ्चमराग-गीतानि गायन्तो, कटाक्षविक्षेप-हास्य-विलास-तालीदानादिना सोत्साहौ दम्पती स्थितौ। तत्सर्वं महोन्नताऽऽवासोपरि स्थितया सुनन्दया दृष्टम्। दृष्ट्वा च अवस्थोदयबलेन कामोद्दीपनं किमपि संजातम्। तेन च प्रीत्या अनिमेषदृष्ट्या विलोकयितुं लग्ना। यथा यथा निरीक्षते तथा तथा कामोद्दीप्तिर्जायते। चिन्तयति च -'ईदृशं सुखं ममापि चेद् भवेत् तदा वरं भवेत् !। सात्त्विकभावोदयेन शरीरे जडीभूता सती पश्यति, न च जल्पति। पुनस्तयोरनुमोदनं कुर्वती पुलकोद्गमेन श्रृङ्गाररसं रसयितुं रसिका संजाता । तदा प्रियसख्या चिन्तितम्-'किमयं स्थिरीभूता पश्यति' ? इति ध्यात्वा समीपमागत्य सुकुमारवाक्येन पृष्टम्-'स्वामिनि ! किम् अनिमेषं पश्यसि' एवं पृच्छा कृता, परन्तु सा न जल्पति। तदा सख्या स्वचातुर्येण तद्दृष्टिपथाऽनुकूलं पश्यन्त्या तदेव दृष्टम् । दृष्ट्वा च तस्या आकूतमवगतम् एषा दम्पतिविलसितं दृष्ट्वा यौवनप्राग्भावोदयेन सविकृतिचित्ता संजाता दृश्यते, स्वस्यापि ईदृशसुखाऽनुभवार्तिषु पतिताऽस्ति' । तदा ईषत् स्मित्वा नर्मवचनेनालापिता-'हे विदुषि स्वामिनि ! यत् त्वं पश्यसि तत् तुभ्यं किमपि रोचते नवा' ? । एवं द्वि-त्रिवारमालापिते साऽपि ईषद् विहस्य अतिदीर्घनिःश्वासं मुक्तवाऽऽह 'हे सखि ! ममेदृशं कुतः' ? । प्रियसख्याह-'स्वामिनि ! एवं दीनवचनं मा वदः, अधुनैव मातुः सन्निधौ गत्वा तवाशयमुक्त्वा स्तोकदिनान्तरे तव दुःखं स्फेटयामि, सुखाऽब्धौ च स्थापयामि, किमन्तर्गडुमाति करोषि ? भव्यं भविष्यति' । इत्युक्ते सुनन्दयोक्तम्-सखि ! सांप्रतं तु मातुरग्रे नैव वक्तव्यम्, मम बहुतरा लज्जा लगति, अतः शनैः शनैरुपायान्तैर्तापयिष्यावः, परम् अधुना नैव' । इत्युक्ते सख्याह-'स्वामिनि ! इतोऽपसर, अत्र यथा यथा त्वं द्रक्ष्यसि तथा तथा तव विरहजाऽऽर्तिः वृद्धिमेष्यति. अतश्चल, अधस्तनप्रस्तरे स्थित्वा तवार्तिभज्जनोपायं कुर्मः' । इत्युक्तवा तस्या हस्तं गृहीत्वा अध-प्रस्तरे चतुष्पथगवाक्षमागत्य चतुष्पथं विलोकयन्त्यः स्थिताः । ॥८६॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy