SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ८३ ॥ एव । अत्युग्रपापकरणमूलमांसाद्यभक्ष्यभक्षणासक्ताः पुरुषा एव, यतः पुरुषैरानीतं स्त्रियः पचन्ति । चेतनाव्यग्रकारकं समस्तसद्बुद्धिवारकम् अतिदुर्लभसंप्राप्तनरभवहारकं मदिरापानकं पुरुषा एवं कुर्वन्ति । जाति-कुल- धर्ममर्यादामवगणय्य | अनेकविटोप 'भुक्तपूर्वायां वेश्यायां पुरुषा एव गमनं कुर्वन्ति । तथा स्वकीयान् विनयादिगुणान्वितान् सुतप्रसुतान् रूपयौवनयुक्तान् पतिव्रताधर्मपरायणान्" "स्वदारान् त्वक्त्वा राज-धर्मे-हपरभव-चौरभययुक्तान् परदारान् पुरुषा एव सेवन्ते । प्राणव्ययसत्वरं दुर्गतिमार्गगत्वरं सर्वेषामप्रियं मार्ग-गृह-ग्रामलुण्टनादिचौर्यं पुरुषा एव कुर्वन्ति । तथा निरपराधानां तृण-जलवायुविहितप्राणावृत्तीनां वननिवासिजीवानां हिंसां मुधैव पुरुषा एवं कुर्वन्ति । परदेशं गत्वा, कष्टसहनरूपां परसेवां कृत्वा, अतिसङ्कोचेन प्राणवृत्तिं च कृत्वा, प्राणव्ययमगणयित्वा समुद्रमुल्लङ्घय द्वीपान्तरे बहुभिः क्लेशैर्धनमर्जयित्वा स्वगृहगमनस्वकीयकुटुम्बपोषण मिलन- विवाहादिकरणमनोरथैर्भृतान् पथिकान् विविधजाति-वेषभाषाविनिमयप्रियभाषणादिदम्भविलासेन विश्वास्य 'फांसी' प्रमुखाधिकरणैस्तान् हत्वा सर्वस्वं पुरुषा एवं हरन्ति । तथा विषयलुब्धाः पुरुषाः | केsपि शतसहस्त्रसङ्ख्याकानां स्त्रीणां परिग्रहं कुर्वन्ति परं कुलप्रसूता तु स्वकर्मोदयप्राप्तभर्तुः सेवनेन गृह निवहति, न कुलमेरां' त्यजति । ततो हे प्रियसखि ! पुरुषाधीनानां स्त्रीणां धिग् जीवितं ज्ञेयम् । अतोऽहं तु पाणिग्रहणसङ्कटे न पतिष्यामि । ह्यो दिने मात्रापित्रोरालापने मया श्रुतम् -'अधुना सुनन्दाया विवाहादि कुर्मः' । अतस्त्वं मातुरुपकण्ठं गत्वा निवेदय 'अधुना सुन्दा पाणिग्रहणं न करिष्यति, त्वरया न भवितव्यम्" । इत्येवं श्रुत्वा सखी प्राह - "स्वामिनि ! त्वं तु बालभावेऽसि, परन्तु प्राप्ते Jain Education International १. भुक्तपूर्व वेश्यागमनं पुरुषा एव प्र० । २. तां सुतप्रसूतां प्र० । ३. युक्तां प्र० । ४. परायणां प्र० । ५. स्वदारां प्र० । ६. युक्तां परदारां प्र० । ७. स्तेषां प्र० । ८. मेरा = मर्यादा । For Personal & Private Use Only चतुर्थः पल्लवः ॥ ८३ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy