SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् * चतुर्थः पल्लव: ॥ ७८॥ प्रस्थितः । विविधानि ग्राम-नगर-वनो-पवनानि निरीक्षमाण एकाक्येव सिंह इव निर्भयं याति । अथाऽस्मिन्नवसरे मन्दाकिन्युपकण्ठेऽशोकतरोरधः शान्तं दान्तं समग्रगुणराशीनां खानिद्वयमिव धर्मस्य मूर्तिमद्विरूपमिवधर्मस्य मुनियुगलं ददर्श। धन्यस्तन्मुनियुगलं दृष्ट्वा चन्द्रोदद्योते चकोर इव, मेघदर्शने मयूर इव, स्वस्वामिदर्शने सतीव, हर्षभरनिभृतहृदयश्चिन्तयति'अहो ! मम भाग्यानि जाग्रति, यदस्मिन् वनगहने विजनप्रदेशेऽचिन्तितचिन्तारत्नलाभाऽधिकं मुनिदर्शनं जातम् । सफलोऽद्य दिवसोदयः, अद्य कान्यपिशकुनानि संजातनि दृश्यन्ते यद्ग्रीष्मधर्मपीडातृषितस्य मानससर इव मुनिमिलनम् ! इह-परभवद्रव्यभावतृविध्यापको मुनिर्मम शुभयोगोऽतिदुष्करः स संजातः' । इत्येवं ध्यायन हर्षेण पुलकितहृदयः पञ्चाऽभिगमादिविधिपूर्वकं प्रदक्षिणात्रयं दत्त्वा पञ्चाङ्गणिपातेन वन्दित्वा "गोयम सोहम्म जंबु पभवो सिज्जंभवाइया। सव्वे ते जुगप्पहाणा तइदिवे ते सविदिवा ||२|| अहो! ते निज्जियकोहो, अहो! माणपराजओ। अहो ते अज्जवं साहू! अहो ते मुत्तिमत्तपो ||२|| अज्ज कत्यथो जम्मो" इत्यादिपद्येन स्तुत्वा संयमशरीरयोश्च सुखप्रश्नं कृत्वा यथाऽवग्रहस्थानमाश्रित्य मुनेः संमुखं स्थितः । मुनिरपि धर्मश्रवणपिपासितं ज्ञात्वा श्री जिनागमतत्त्वं दर्शयितु प्रवृत्तः-"भो भव्य ! इह-अस्मिन्नपारसंसारे मिथ्यात्वा-ऽविरति-कषाययोगरूपैश्चतुर्भिः कारणैरर्दिता जीवा विविधजाति-कुलस्थान-योनिषु परिभ्रमन्ति । जन्म-जरा-रोग-मरण १. गौतमः सौधर्मः जम्बूः प्रभवः शय्यम्भवादिकाः । सर्वे ते युगप्रधानाः त्वयिदृष्टे ते सर्वे दृष्टाः ॥१॥ अहो ते निर्जितक्रोधः, अहो ! मानपराजयो अहो ते आर्जवं साधो अहो ते मूर्तिमत्तपः । २. अद्य कृतार्थं जन्म। ॥ ७८॥ Jan Education International For Personal Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy