SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥७६॥ सुखानन्दमग्नतया स्थेयम् । अहं तवादेशकारी किङ्करोऽस्मि, काचिदप्यधृतिर्न विधेया' । एवं मातरं ज्येष्ठभ्रातृन् भ्रातृजायादींश्च मधुरवचनैः संतर्प्य वस्त्र - धनाऽऽभरणादिभिः सत्करोति स्म । सज्जनानामियं रीतिर्युक्तिमत्येव आश्रितोदयः सोम इव कलावतां मुख्यो धन्यो बान्धवेभ्यः श्रियं ददौ-यथा कलावतां मुख्यः सोमः श्रितोदयः सन् कुमुदेभ्यः श्रियं ददाति, एवं च अन्तःकरणप्रीतियुक् धन्यः समस्तमपि कुटुम्बं विविधसुखप्रकारैः पोषयति स्म । तथाप्यस्य प्रभाकरद्युतेर्धन्यस्य धाम तैस्तामसप्रकृतिभिरग्रजैर्न सेहे, तद्युक्तम्, यतस्तामसा दिवा भीता इव अन्यस्य च तेजो न सहन्ते । अथान्यदा धन्यो राजसभायां गत्वा राजानं नत्वा राज्यकार्यचिन्तां कृत्वा पुनरपि राजादेश प्राप्य उचित वेलायां सुखासनारूढो विविधहय-गज-रथ-भटादिचमूपरिवृतो विविधदेशागतबन्दिभिर्विचित्ररचनामयरूपकगीतकैः संस्तुतोऽनेकवादित्रवादनपुरस्सरं स्वगृहमायाति । तदा चतुष्पथस्था जना धन्यगुणवर्णनं कुर्वन्ति दृश्यतां दृश्यतां मनुष्यभवे देवत्वम्, यस्माद् औदार्य-धैर्यगाम्भीर्य शौर्यरूपा गुणा अस्मिन् गतोपमाना वर्तन्ते । चतुर्णां भ्रातृणां मध्येऽनुजोऽपि परोपकारकरण- दीनहीनोद्धरणस्वकुटुम्बादिपरिपोषण- निम्नोन्नततदुक्तिसहनादिविविधगुणैः कृत्वा वृद्ध इव लक्ष्यते । तदाऽपरो वक्ति- 'गुणवतां वयसि किं प्रयोजनम् ? । एतेऽस्य पुण्यनिधेधन्यस्याग्रजाः किम्पाकफलसदृशाकारा अस्य प्रसादेन यथेप्सितं सुखमनुभवन्ति । यदा पूर्वमागता अभूवन् सदा द्रम्मकतोऽपि दुर्दशां प्राप्ताः सर्वैरपि जनैर्दृष्टा आसन् । अधुना तु गर्वपूरिताः कृतवक्र कटाक्षाः प्रतिनमस्काराद्युचितप्रवृत्तमपि न कुर्वन्ति, ततः किं जातम् ? एतद्वक्रत्वं तु गुणनिधेर्धन्यस्य प्रभावेण निर्वहति, न त्वेषां प्रभावः' । इति ते त्रयोऽप्यग्रजा धन्यगुणवर्णनं स्थाने स्थाने श्रुत्वा यवासकवृक्ष इव दह्यमाना लोभाभिभूता जनकाऽन्तिकमागत्येति प्राहुः - Jain Education International For Personal & Private Use Only चतुर्थः पल्लवः ॥७६॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy