SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् चतुर्थः पल्लवः ॥७३॥ शिवाशब्दानुसारेण नदीतट' जगाम, यतो धनार्थी भोजनार्थी कौतुकी चाऽलसो न भवति । ततः सरित्तीरे यावता विलोकयति तावता स्वकृतपुण्येनाकृष्टमिव स्वयमेव जलप्रवाहे तर नद्यास्तटमागतं मृतकमपश्यत्। ततो जलप्रवाहान्निष्काश्य तत्कटिगतानि रत्नानि लात्वा तद् मृतकं शिवायै चाऽऽपर्यत्, येन शकुनाऽर्चनं शुभाय भवति । पुनरपि शयनस्थानमागत्य देव-गुरु-स्तवनेन शेषरात्रिमतिक्रम्य प्रभाते संजातेऽग्रतश्चचाल । कमेणाऽवन्ध्यधीः स धन्यो दुर्गमं संसारमिव विन्ध्याद्रिमुल्लमय सुखेन मुनीन्द्रो निर्वृतिमिवोज्जयिनीमाप । तत्र प्रद्योतनप्रतापः प्रद्योतनामा भूपती राज्यं करोति । षोडशमहाराजानामीश्वरोऽस्ति । यस्य खङ्गग्रहणसमकमेवाऽरिवर्गः कम्पते । स राजा बुद्ध्याऽभयकुमारसदृशं स्वकीयराज्यचिन्ताकारममात्यं गवेषयन् निजपुर्यां | धीमत्परीश्चायै पटहवादनपूर्वकमिति घोषणामकारयत्-'यो बुद्धिमान् पुरुषः समुद्राख्यसरोमध्यस्थस्य स्तम्भस्य स्वयं पालिस्थितो रज्जवा ग्रन्थिं बध्नाति तस्मै नृपो मन्त्रिपदं दत्ते । इति पटहोद्घोषणां निशम्य बहवो लोकास्तं स्तम्भबन्धनोपायं विचारयन्ति, परन्तु न कोऽपि बन्धयितुं प्रवणो भवति । एतादृशे वर्तमाने धन्येनागतमात्रेणं तां पटहोद्घोषणां निवार्य स्तम्भबन्धनमङ्गीकृतम्। तदा राजपुरुषैरुक्तम्-'राजसभायामागम्यताम् । तदा निर्मलबुद्धिर्धनसारसूनुर्बहुजनवृतः सेवकैः सह उपभूपं जगाम । गत्वा च राजानां नमस्कृतवान् । राज्ञापि तमुदाररूपादिगुणयुतं धन्यं दृष्ट्वा स्वमनसीति निर्णीतम्-'नूनमेष पुरुषवरो मादेशनिर्वाह करिष्यति। अस्मत्कृतोद्यमः फलवान् भवन् दृश्यते' । इति संप्रधार्य राजा धन्यं प्रत्येवमुवाच-'भो बुद्धिनिधे ! ममादेशं सफलं कृत्वा स्वबुद्धेः फलं प्रापय, लोकानां च कौतुकेप्सितानि पूरय' । ततः सुधीर्धन्यश्चण्डप्रद्योतभूपस्यादेशं प्राप्य तस्य सरसः सालौधशालिन्यां पालौ जग्मिवान् । तत्र पालिस्थसालांहिबद्धयाऽतिप्रलम्बया रज्ज्वा परितोऽम्बु भ्रमितया स्तम्भमवेष्टयत् । रज्जुप्रान्तबन्धस्थानमागत्य उभयप्रान्तसंयोजननेन ग्रन्थीं दत्त्वा यन्त्रविधीयमेकैकं प्रान्तं गृहीत्वा पूर्वापरदिशियथा यथा गच्छति Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy