________________
श्रीधन्यचरित्रम्
॥६७॥
योऽप्यग्रजा विषमविषमूर्च्छिता वभूवुः । ततः सकलेऽपि च नगरे धन्यस्य सर्वन्यायविदां मान्यतया स्वकीयपुण्यतपस्तेजस्यता यशः कीर्तिप्रौढतया सुहञ्जनपोषितया च अमित्राः शोषमगमन् । राज्ञः प्रसत्तिपात्रं सामन्तादीनां च पूज्यो धन्यः सभायामासीनो जनैरपरभूपतिरूपं जगे ।
एवं कियत्यपि काले गते एकदा राजसभातो राज्ञः प्रणामं कृत्वा उत्थितो दिव्यवस्त्राभरणभूषितो नानामणिमुक्ताफलः झुम्बनकादिविचित्ररचनारचितमुखासनाधिरूढो नानादेशागत भट्टोद्गीर्णयशःप्रसरो, अनेकसामन्त-श्रेष्ठिमहेभ्यैः सविनयं प्रणतो, मार्गे दीन-हीनजनेभ्यो दारिद्रयोच्छेदकं दानं ददानो, अनेककरि तुरग-भट-चमूपरिकरितो, नानादेशोत्पन्नाऽनारोहितरत्नाभरणभूषिताऽग्रीकृतहयनृत्ययुतः पञ्चविधवादित्रनिर्घोषपुरस्सरं राजमार्गमुल्लङ्घय स्वकीयगृहासन्नं | यावदागच्छति तावत् ते धन्याग्रजाः स्वस्वगवाक्षस्थिताः पूर्णाश्चर्याः पश्यन्ति । तद्वसरे पौराः प्रवदन्ति “भो जनाः ! दृश्यतां दृश्यतां पूर्वजन्मकृतपुण्यबलम् ! यदयं लघुकोऽपि स्वतेजसा वृद्धानामपि मानीनयोऽस्ति । तेजस्वत्त्वमेव महत्त्वनिदानं, परन्तु न वार्द्धक्यम् । यतः ‘तेजस्विनां हि न वयः समीक्ष्यते' इति वचनात् । तेजस्वान् लघुरपि प्रशंसनीयः' न तु स्थूलः । यदुक्तम् - "हस्ती स्थूलतनुः स चाऽङ्कुशवशः किं हस्तिमात्रोऽङ्कुशः ?, दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः ? । वज्रेणापि हताः पतन्ति गिरयः कि व्रजमात्रो गिरिः, तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः ?”
Jain Education International
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥६७॥
www.jainelibrary.org