SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥६६॥ दुर्जनानां मर्मकथने स्वस्वयैव दुःखाय भवतीति नीतिवाक्यं स्मृत्वा तद् लात्वा गतः । धन्यस्य तु स्वभाग्योदयतोऽनुपमं क्रयाणकं हस्ते चटितम्, नाऽत्र कस्याप्युपकारोऽस्ति । यद् दुर्जनैरुद्वेगाय कृतं तत् स्वभाग्योदयेन परमसुखाय जातम् । तं सुखोदयं दृष्ट्वा दुर्जना अस्योदयमसहमाना मां प्रति दुर्बुद्धिं दातुमागताः । परं ममानीत्या प्रवर्तनं सङ्गतं न यतोऽनीत्या इहलोकराज्यमपि | नश्यति, परभवे च दुर्गतिभाग् भवति । यदि पूर्व सर्वैर्महाजनैर्मयाऽपि च 'तेजमतूरी' इति ज्ञातमासीत् तदा कस्यापि दातुं | प्रवृत्तिर्नाऽभविष्यत् । अतो धन्येन स्वभाग्योदयतो लब्धं धनं धन्यस्यैव भोक्तुं योग्यं, नापरस्य । ततो मयापि चाऽऽज्ञा दत्ता-सुखेन | स्वैरं भोक्तव्यम्' । इति सभासमक्षं प्रसादीचकार । धन्येन चोत्थाय 'महती महाराजस्य बालोपरि कृपा' इत्युक्त्वा प्रणामो विहितः । पुनस्तद्गुणरञ्जितो राजा सभ्यजनाग्रे धन्यस्य सौभाग्यदिगुणान् वर्णयति स्म - "भो जनाः ! दृश्यतामस्य धन्यस्य बालत्वे | वार्द्धक्यमिव पक्वबुद्धित्वम् । पुनर्दक्षत्वं च दृश्यतां यैर्नित्यं क्रयाणकक्रय-विक्रय-कुशलैर्नानादेशपरिभ्रमणेनाऽनेकेषामुत्पत्तिनिर्णयविज्ञाननिपुणैः परिणतैकवयोभिर्महेम्यैरपि न ज्ञातं तत्सर्वमनेन सर्वप्रकारैरुपलक्षितम् ! । अतो मम नगरवास्तव्यजनानां मध्येऽयं | धन्य एव धन्योऽस्ति । एतादृशैरेव पुरुषः 'पृथ्वी रत्नगर्भा' इति कथ्यते"। एवं बहुधा वर्णनं कृत्वा वस्त्राभरणादिना सत्कृतः । भाषितश्च'भो धन्य ! नित्यं मम सभायामागन्तव्यम् । त्वत्सदृशेन सत्पुरुषेण सभा शोभना भवति । सर्वेषां च मन्त्रि - सामन्तादीनामाज्ञा दत्ता यदस्मत्सभायां शिष्टाशिष्टगतं न्यायादिकरणमन्त्रणं तत्सर्वमस्य बुद्धिनिधेरग्रे निवेद्य अस्यानुकूलं विधेयं, नान्यथा । इत्युक्त्वा धन्यो विसृष्टः । धन्योऽपि च राजदत्तवस्त्रालङ्कारं परिधाय राजदत्तवाहनमारुह्य राजानं प्रणम्य च निर्गतः । तदा राज्ञा आतोद्यवादकध्वजकारक-बिरुदपाठकादीनामाज्ञा दत्ता- 'नित्यं महाडम्बरपूर्वकं धन्यो गमनागमनसमये सावधानतया गृहं यावद् नेयः' । ततो राजदत्तमहाडम्बरपूर्वकं नगरचतुष्यथे भूत्वा स्वगृहमागत्य पितरं ननाम। पितापि तस्य महद् राज्यमानं दृष्ट्वा परमहर्षितो बभूव । ते Jain Education International For Personal & Private Use Only चतुर्थः पल्लवः ॥६६॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy