SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥६५॥ Jain Education In अथ धन्यो राज्ञोऽग्रे उपायनं धृत्वा नमस्कारं कृत्वा राजादेशेन च यथास्थानं निविष्टः । राजापि तं भाग्याधिकं रूपवयश्चातुर्यभूषितं धन्यं दृष्ट्वाऽतिप्रसन्नचित्तो वदति स्म 'भो धन्य ! तव सुखसमाधिर्वर्तते' ? । धन्येनोक्तम्-'भवतां चरणप्रसत्तेः । यतः प्रकृतीनां सुखैककारणं भूपतिः, पितरौ तु केवलं जन्मदायकौ, ततः परं सर्वसांसारिकसुखानुभवस्तु राजासाद् भवति। अद्य पुनर्मम महान् भाग्योदयः, यतो महाराजेन महतीं कृपां कृत्वाऽहं स्मारितः, तेन मम सुखोपरि सुखं न काऽपि न्यूनता स्थिता' । |इति धन्यस्य प्रतिवचः श्रुत्वा सन्तुष्टो जातः । पुनर्धन्यमादिशति - 'धन्य ! अस्मत्प्रवहणगतक्रयाणकभागः किमपि गृहीतो नवा' ? | तदा धन्येनोक्तम्- 'महाराजस्य यादृशी शिशोरुपरि कृपा समस्ति तादृशो भागोऽपि मया लब्धः ' । राज्ञोक्तम्- 'कथम्' ? । तदा धन्येन सर्वो व्यतिकर आमूलचूलतो निवेदितः । वस्तु अनुपलक्ष्य 'कुत्सितमिदम्' इति स्थापयित्वा मां बालं च ज्ञात्वा मम शिरसि ढौकितम् । मूल्यमपि तैरेव कथितम्। मया तु तद् वस्तु गुरुकृपया समुपलक्ष्य मौनमाधाय स्थितेन तैर्यद् दत्तं तत् प्रमाणिकृतमस्ति । | अनया रीत्या प्रवहणगतभागो लब्धः । तद्भागागता तेज़मतूरी मम गृहे भरी वर्तते । अतः परं तु भवदाज्ञा प्रमाणम्' । इत्येवं धन्यस्याऽवितथव्यतिकरं श्रुत्वाराजा विहस्य सभ्यजनेभ्य इति कथयितुं प्रवृत्तः दृश्यताम् अहो सांसारिकलोकानां परसुखेर्ष्यादोषप्राबल्यम् !, यतः स्वस्याऽज्ञानवशाद् वस्तु गुणतोऽनुपलक्ष्य 'स्वार्थोऽसाधकम्' इति ज्ञात्वा कापट्यरचनां कृत्वा | धन्यशिरसि ढौकितम् । तस्मिन् समये तु तैः सर्वैर्निश्चितं भविष्यति यद् 'इदं कुत्सितं वस्तु अज्ञत्वादयं बालो ग्रहीष्यति । यद्यस्य तात आगतोऽभविष्यत् तदा नाऽग्रहीष्यत् । भव्यं जातं यदयं बालः प्रेषितः । तस्मात् शिरस उत्तीर्ण कस्यापि शिरसि निपततु' इति कुटिल बुद्धया धन्याय दत्त्वाऽऽत्मानं विचक्षणं मन्यमानाः स्वस्वेष्टं क्रयाणकं गृहीत्वा गताः सर्वैरपि स्वार्थ एव वल्लभः कृतः, | न केनाप्यस्य दया विचारिता । ततोऽनेन सर्वेषां दौर्जन्यविलसितं दृष्ट्वा विचलक्षणत्वाद् मौनमाधाय स्वेष्टं चाङ्गीकृतम् । यतो For Personal & Private Use Only चतुर्थः पल्लवः ॥६५॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy