SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् चतुर्थः पल्लवः ॥६॥ राज्ञो भाण्डागारयोग्याऽस्ति, साऽऽनाय्य कोष्ठागारे भ्रियताम् । तथा तस्य धूर्तस्य शिक्षा भवेत् । इत्युक्त्वा पिशुनो गतः । तदा | नीतिप्रियेण राज्ञाऽवधारितम्-'मया तु प्रवहणगतं क्रयाणकं समस्तमहाजनसमुदायेभ्यो दत्तम् । कथितं च - 'येन मूल्येन ग्रामे क्रय-विक्रयो भवतस्तन्मूल्यमस्मभ्यं देयम्। ततः परं तु भवद्भाग्योदयो यादृशो भविष्यति तादृशो लाभोऽपि भविष्यति'। इत्युक्तवा मया दत्तम्। अतः परं मम विरुद्धजल्पनमयुक्तम्। एकं तुमहदाश्चर्यम्-येऽतिनिपुणा बहुबहुतक्रयाणकानां गुण-दोष परीक्षणकुशला विविधदेशोद्भववस्तूत्पत्तिनिष्पत्तिविज्ञाः क्रयविक्रयकरणप्रवणा एवमनेके परिणतवयसः, तेषां मध्य धन्यस्तु कियन्मात्रः ! कियती वयःपरिणतिः येन एते सर्वेऽपि परिणतवयसो महेभ्या वञ्चिताः । अतः पिशुनवचने को विश्वासः? । ततो धन्य आहूय पृच्छयते। तदा राज्ञा धन्यानयनाय स्वसेवकाः प्रेषिताः । तैरपि गत्वा धनसारायोक्तम्-'तव पुत्रस्य धनस्य राजाऽऽकारयति । तदा सशङ्को धनसारो धन्यं ज्ञापितः-'राजा त्वामामन्त्रयति' | धन्येनोक्तम्-'महान् भाग्योदयः अतिशोभनं जातम् । यतोऽतिपुण्योदयेन राजप्रसङ्गो भवति । केचित्तु राज्ञे मिलनाय अतिकल्मषं, कुर्वन्ति अहं तु महाराजेन स्वयमेवाहूतः, अतो युष्मद्भाग्योदयेन भव्यं भविष्यति, न काप्यत्र शङ्का विधेया' । इत्युक्त्वा वस्त्रालङ्कारविभूषितः सेवकादिपरिजनैः परिकरितः किमपि अत्यद्भुतोपायनं लात्वा राजसमीपे गतः । पश्चात्तु धन्यग्रजास्त्रयो राजामन्त्रणं श्रुत्वा कर्णेजपत्वमकुर्वन्-'अहो ! लोकोक्तिः सत्या जाता कीटिकासञ्चितं धान्यं तित्तिरिर्भक्षयति । एवमस्मदनुजेन मायाकुशलेन कृष्णधवलं कृत्वा इतस्ततो धनमेलनं कृतम्, परन्तु अद्याऽग्रगतं पृष्ठगतं सर्वमेकहेलया राजा ग्रहीष्यति । अस्य पापेन पुरातनमपि धनं यास्यति। पिता तु अद्यापि धन्यगुणवर्णनमेव करोति । इति श्रुत्वा मध्यमो वक्ति-'अन्धः सिरःस्फालनं विना सरलो न भवति, यतोऽस्मत्पिता रागान्धत्वात् किमपि न वेत्ति, अतः परं सर्व ज्ञास्यति । एवं वार्ता कुर्वाणास्तिष्ठन्ति। ॥६४ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy