________________
श्रीधन्य
चरित्रम्
॥५९॥
देवसभायां प्रवेशमपि न प्रापत । चिरं देवेषु जातिहीनतया तिस्कारदुःखं भुक्तवा ततश्चयुत्वा द्विजगृहे जन्ममूकः पुत्रीऽजनि । पूर्वकृतकर्मोदयाद् रोगाक्रान्तो दरिद्रश्च अनेकदुःखाभिभूतो मृत्वा भवे चिरतरं भ्रान्तः । यद्येवमागमतत्त्वज्ञः समस्त श्रुतवेत्ता आचार्यगुणधार्यपि च रुद्राचार्य एकयैव गुणेर्ष्यया घोरं दुःखं प्राप्तस्तदा ध्माताऽयोगोलककल्पानां तु का कथा ? । इत्थं धनसारो वदति- हे पुत्राः ! सम्यगालोच्य गुणरागिणो भवेत”।
इति पितुर्वचनं श्रुत्वा त्रयोऽपि ते बान्धवा अन्तः सेर्ष्या बहिः शान्ता भस्मछन्नाग्नय इव कियतोऽपि वासरान् मौनमाधाय तस्थुः । असौ धनसारश्रेष्ठी धन्यकुमारपुण्यैः षट्षष्टिकोटिद्रव्यनायकोऽभूत् पृथिव्यां जनानां दौस्थ्यं भङ्क्तुं धनद इवावतीर्णः । इत्येवं रुद्रमुनीन्द्रेण कृतां बहुलोपद्रवकारिकां गुणिषु द्वेषितामवगम्य, तथा धन्यकुमारवत् सकलेप्सितपूरणकामदुघां गुणरागितां निशम्य, या इहामुत्र च भवे श्रेयस्करी भवेद् बुधाः ! तामेवाऽऽश्रयत, येनाऽविघ्नं संसारदुःखोत्तारणाय भवति ।
॥ इति श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिपट्टप्रभाकरविनेयश्री जिनकीर्तिसूरिविरचितस्य पद्यबन्धधन्यचरित्रशालिनः श्रीदानकल्पद्रुमस्य महोपाध्यायश्रीधर्मसागरगणिनामन्वये महोपाध्यायश्रीहर्षगणिनामन्वये महोपाध्याय श्रीहर्षसागरगणि प्रपौत्रमहोपाध्याय श्रीज्ञानसागरगणिशिष्याल्पमतिग्रथितगद्यरचनाप्रबन्धे षट्षष्टिकोटिद्रव्यार्जनो नाम तृतीयः पल्लवः ॥
Jain Education International
5
For Personal & Private Use Only
तृतीयः
पल्लवः
॥५९॥
www.jainelibrary.org