SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् तृतीयः | पल्लवः ॥५८॥ करणीयः । एवं मनसि निर्धार्य मुहूर्तकाले संजाते सभयो राजा नवं धामं न जगाम। तस्मिन्नेव रात्रौ विद्युत्पातात् प्रासादः पपात। ततो राज्ञा प्रासादपतनाद् मुनेर्ज्ञानातिशयं वीक्ष्य हृदि निर्णीतं यद् जैनात् परः कोऽपि ज्ञाता नास्ति । अथ प्रभाते संजाते दूरीकृतमिथ्यात्वकदाग्रहो राजा सात्मप्राप्तपस्क्रियं सोमिलं मुनिमाहूय भूमिमिन्मौलिस्त्रिकरणशुद्धया वन्दितवान्, मुनिनोक्तं जैनधर्ममूररीचकार, परमार्हतमार्गाराधकश्च जातः । महीपतिना धर्माङ्गीकरणे श्रीजिनधर्मोन्नतिर्महती ववृधे, बहुना लोकेनापि मिथ्याभिनिवेशं त्यक्तवा श्रीजिनधर्मोऽङ्गीकृतः । ततो भूपतिना शासनोन्नतिवृद्ध्यर्थ स्वकीयभक्तिदर्शनार्थ च कृतन्युञ्छनदान-मान-गीत-नृत्य-वादित्रा-ऽमात्यादिसंप्रेषणाद्यनेकविधोत्सवेन तथा च भक्तिभरनिभृतहृदयप्रणतलोकेन च सह सोमिलमुनी रुद्राचार्यसमीपमागतः । ततो भक्तया विधिपूर्वकं द्वादशावर्त-वन्दनादिविहिते । सहागतेन अमात्यादिराजपुरुषेण आचार्यस्य नवाङ्गपूजन-प्रभावनादि कृतम्। सर्वेणापि च लोकेन सोमिलर्षिः प्रशंसितः । बहुमानपूर्वकं दुर्वादिनिराकरणव्यतिकरो निवेदितः । भक्तयुत्सेकेन कृतां पुनः पुनः श्लाघां श्रुत्वा रुद्राचार्यों हृदयेऽसूयादोषात् प्रज्वलति, लोकलज्जया च वदितुं न प्रभवति, परन्तु मनसि द्वेषेण परिणमति । यथा यथा सोमिलर्षिकृतशासनोन्नतिं श्रृणोति तथा तथा तुषारहतपद्मवद्, मुखम्लानिम्माप्नति । ततो द्वेषवशाद् लौकिकव्यवहारेणापि क्षेमागमनवार्तामपि न पृच्छति । तदा स प्रभाकरादयः पूर्वोक्ताश्चत्वारो मुनिवरा अन्येऽपि च गच्छगताः सुविहितसाधवो रुद्राचार्यस्य निरादरमसूयाक (ज्व) लनं च दृष्ट्वा योग्या अपि अकृतयथार्थश्लाघया हतोत्साहाः स्वस्वगुणेषु शैथिल्यमाप्ताः । तदा रणेऽश्नाघित भटं सैन्यमिव समग्रोऽपि गच्छोऽसीदत्, भग्नपालिप्रबन्धस्तटाकः किं न शुष्यति ! ततोऽसौ रुद्रो गुणिदोषोत्पन्नकिल्विषत्वेन अनालोचिततत्पापो मृत्वा किल्विषसुरेष्वगात्। देवजातिषु चण्डालतुल्य उत्पन्नस्तेन | ॥५८॥ Jan Education internationa For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy