SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् तृतीयः ॥५७॥ विभ्रान्तचित्तौ न कदापि पापात् श्रान्तो भवति। आखेटकादिहिंसां करोति, मृषां वदति, स्तैन्याऽब्रह्मादिमहापातकानि च प्रत्यहं करोति । तथा अजमेघमश्वमेघं नृमेधं गोमेधमपि च दुर्बुद्धिप्रेरितः पुरोधसाऽनेकशो व्यधापयत् । अनुद्विग्नः सन् द्विजेभ्यो बहुतरसुवर्णभूमि-लवणः-तिलादि अदात्। सगर्वं सोत्साहं सर्वपर्वसु सुवर्णादिद्रव्येण गोरूपं कृत्वा तिलगुडादिभिः सह ददाति। पल्लवः ब्राह्मणकुगुरूदत्तवासनाप्रेरितो जैनाऽनगाराणां दुष्टोऽसौ बाधां व्यधात् । ततो जैनमुनिभिः ससर्पगृहवत् साकेतपुरं त्यक्तम् । ईदृशीं साकेतपुरावाः श्रुत्वा निमित्तज्ञानकुशलः सोमिलीं रुद्राचार्यं प्रति इत्युवाच-'हे स्वामिन् ! यदि भवताऽऽदेशः क्रियते तदाऽहं निमित्तभाषणकलया साकेतपुराधीशं कृपनृपं प्रतिबोधयामि' । इति श्रुत्वा गुरुणापि तस्य दुष्टराज्ञः प्रतिबोधनायाऽऽज्ञा दत्ता । अथ करुणासमुद्रः सोमिलर्षिः साकेतपुरं गतः । तत्र च राज्ञो मुख्यमन्त्रिणो गृहे स्थितः । तस्मिन्नेव दिवसे राज्ञा कारिते नव्यावासे प्रवेशाय द्विजैर्लग्ने समर्पिते नृपो गृहप्रवेशाय सामग्री कारयामास । तदा निमित्तज्ञान कुशलः सोमिलर्षिनिमित्तबलेन | भाव्यशुभोदयनिर्णयं कृत्वा सचिवाय इत्युवाच-'भो मन्त्रीश्वर ! त्वयाऽद्य प्रविशन् राजा वार्यः, यतोऽकाले विद्युत्पातयोगेन तत् - पतिप्यति। अद्य निशीथसमये विद्युत्पातो भविष्यति, तस्य निवारयिता न कोऽप्यस्ति, यतः-'अवश्यंभाविभावानां, प्रतिकारो न विद्यते' इति । तच साभिज्ञानं ते कथयामि यतो मिदं सत्यमेव बुध्यते, यद् अद्यं रात्रौ मूर्तिमत्काल इव व्यालः स्वप्ने दृष्टोऽस्ति, अस्मादभिज्ञानाद् मदुक्तं सत्यं मन्यताम् । अतो निर्णय कृत्वा पश्चाद् यथास्वहितमाचरणीयम् । एतादृशं मुनिवाक्यं श्रुत्वा मन्त्रिणा सर्वं मुनिभाषितं भूभुजे निवेदितम् । राजापि तत् श्रुत्वा विस्मितचित्तो विचारयति स्म-'अहो मुनेर्ज्ञानं दृश्यताम् ! रात्रौ मया दृष्टं स्वप्नं कथं ज्ञातवान् ? अतः कारणाद् अग्रेतनमपि विद्युत्पातादिकं सर्वं सत्यमेव भविष्यति । ततो मया नवमन्दिरे प्रवेशो न ||५७॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy